Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
-
-
कार्य न निस्यिात् । प्रेमला चतुरमणीवाद् ज्ञश्चन्द्रस्याऽनेन कयनेन तूर्णमेव ज्ञातस्ती, पदयमिदानीं तत्र गमनाइते न स्थातुं शक्नोति, अतस्तथा गमननिरोधो न कृतः। राजा चन्द्रस्तां बोधयित्वा तत्तातासभमेत्य तस्मै सर्वमुदन्तं विज्ञापयनिजगाद| आमापुरीतो हुतिरागतास्ति, ततस्तत्र गमनमावश्यक विद्यते । तत्रय कार्यजातमपि नितरां संभालनीपमस्ति । इदानी निःस्रामित्वादामापुरी शून्या जायमेतमा प्रजाजनोऽपि दुःखी बोभूयते ततो नृरस्य नृपत्वं निरर्थकम् । उक्तश्च-प्रजा न रक्षयेद्यस्तु, राजा रक्षादिभिर्गुणैः। अजागलस्तनस्येव, तस्य जन्म निरर्थकम् ॥८६॥
वन्तं मयागमनलपिनोचते. यतो मयि भवतापीयोषकतमस्ति भवन्मोजन्यमइयत्र जीवने कथमपि । | नैव विस्मरिष्यामि । अथ चेद् भवदाज्ञा स्याचदा तत्र मत्ता निराज्यकार्यप्रेक्षां कुर्याम् । परं भवता पत्रं लेखनीयम्, नाई विस्मरणीया, मयि चैवमेव स्नेहभावो रक्षितव्यः । भूपवेश्चन्द्रस्येदं विनयवचनमाकार्ष, मकरध्वजेन गमननिषेधाचसा बढ्योधितस्थापि तस्य यदा विचास्वैपरीत्यं न जातं तदा पुनमकरध्धजेनोक्तम्-भोः कुमार ! विकृतः करी कथमपि करे नाऽऽसति, कृषीवलान चया कपिर्न कार्यते, मागिताऽऽपणानि शश्वमिजपासे न तिष्ठन्ति, प्राधूण काइकुटुम्बवृद्धिने भरति, प्रवासिताश्च प्रीतिश्विर
स्थायिनी न भवति, अतो भवता सहर्ष गन्तुं शक्यते । इतो गतेऽपि भवान् मम स्वान्ताकदापि न गन्तुमर्हतीति मयि विश्वासः * कर्तव्यः । इत्थं लब्धादेशस्य चन्द्रस्य दृदि परा मुजनि । तदैव राज्ञा मकरधन प्रस्थानसामग्री विधातुं स्वसेवका आदिशाः। * क्षितीशेन चन्द्रेणाऽपि निजसामन्वेभ्यः सनितुभाज्ञा दत्ता । अथ नृपतिना मकाध्वजे नाकारिता प्रेमना प्रोक्का-वत्से ! त्वं साक्षात्
गुणमञ्जूषाऽतो मेऽतिप्रियसुताऽसि । तत्र भर्ताऽऽभापुरीगमनाय भृशमुत्सुको मनमस्ति, मया पारिवगमोऽपि सन मन्यते । अथ

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236