Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
AR
) स्त्र तत्र गन्तुमत्र स्थातुं येच्छसि तद् हि । प्रेनलयोक्तम्-तात ! छायेत पतिवर्मगा सदाचारिणो प्रियेति तेन सहैव गमिष्यामि | का उत्तमपि-भक्तिः प्रेयसि संश्रितेषु करुणा श्वश्रू ननं शिरः, प्रीतिर्यात गौरवं गुरुजने क्षान्तिः कृतागस्याप।
___अम्लाना कुलयोषितांव्रतविधिः सोऽयं विधेयः पुन-मद्भर्तुर्दयिता इति प्रियसखीबुद्धिः सपत्नष्विपि ८७ ___सकृत्स्खलिता परमधुना नो स्खलिष्पामि, विदिततनयाशया तजननी सखेदं वक्तुं लग्ना-जनयित्र्या दुहित जननादधिक दुःखमन्यन्नाऽस्ति । परमतिविचक्षणाऽपि तनया मत्यपि मातृस्नेहे श्वशुरमझगमनं विना स्थातुं नाहतीति बहुकन्यकोऽपि तातः कौटुम्बिकन्यं न जति। पुनः पत्युः प्रभूतान्धिता अपि दुहितरः पितुहायत्किचिल्लातुमवेच्छन्ति । ताः सदा भर्तृकुलपक्षपातमेव कुरते, नो पितृकुलस्य, अतः कन्यावृन्दादेकः पुत्र एवं वरः । तेन तु तत्कुलपलं भवति तयेत् पहुविकल्पकली कृतो, परं ताभ्यां को दी लाम: ? पुत्री परकीयेति परिणामात्मा कदाचित्रेपितव्पैव भवेदिवि ध्यासान्ते तपा मात्रा राज्ञा मकरध्वजेन च पुत्रीवस्यानवस्तु प्रगुणितम् । ताम्यां प्रेमलाये दासदामीवस्त्राभूषणशय्याचाहनादिवस्तुपुग्नं दातुं काउपि त्रुटिी का। ततो राजा चन्द्रोऽपि प्रस्थातुं प्रोद्यतः, ततः प्रेमलापितृभ्यामपि तां रम्परथे समुपवेश चन्द्रः प्रोक्ता-भोः कुमार महीयेयं तनया सदाननीना भावका जाताऽस्ति । इयमद्याऽवध्यस्माभी रक्षिता, परमद्य सर्वोत्कृष्ट कन्याधनं सहर्षेण भव करे समपर्यामि । ओभरते सुरक्षमीषा, अस्याः सम्मानवर्धन भवद्धस्ते विद्यते । इयमिदानीमनभिज्ञाऽस्ति, एनया कदायिगृहान् बहिश्वरणमपि न रक्षितम्, पित्रोास्यवारजालनाल. नयोरेवैधिताऽस्ति, अतोऽस्याश्चेष्च्युतिरपि भवेतर्हि पन्तव्या भवता । अस्या गमनमनिच्छतापि मया भवानुगमनादेनां रोदु कार्य
ॐॐॐॐ

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236