Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 194
________________ स एव जानाति । तदाकीरेण भाषितम्-स्वमः ! खेद मा गमः, त्वमेकं पत्रं लिखित्वा देहि, तदहं त्वद्भरिन्तिके नेष्यामि । ततस्तया तूर्म पत्रमेकं लिखितम्, परं लेखनावसरे निःमृताभिरश्रुधाराभिर्निखिलं पत्रं क्लिनमसूत्, तादृशमेव पत्रं मुद्रितं कृत्वा कीरायापितम्। या सोऽपि तभीत्वा तत उड्डीय स्तोकेनैव कालेन विमलापुरीमागत्य राज्ञश्चन्द्रस्य करे ददिवान् । राजा चन्द्रोऽप्योत्सुक्येन तदुन्मुद्र वित्वा पेटिनान् परं वाणादिया नवरयान्ति गाणि मरासिनष्टप्रायाण्यासन, तथापि यथातथा पठित्वा गुणावल्या अदः पत्रं द्रागे| वामापुर्वागमनाय तयाऽनुरोधः कृत इत्येतावन्मात्रमेव सोऽबोधि। पत्रस्यामुमाशय विदित्वा विचारपतितः स घेतस्यचिन्तयत्। यथा-अद्यापि तत्पचलकुण्डलमृष्टगण्डं, वक्त्रं स्मरामि विपरीतरताभियोगे आन्दोलनश्रमजलस्फुटसान्द्रविन्दु-मुक्ताफलप्रकरविच्छुरित प्रियायाः ॥ ८५ ।। सुखेनाच निवसमहमसहायाया गुणावल्याः संकटमयदिनानि कथं निर्गच्छन्ति ? इत्यपि न जानामि, अतः सपदि तत्रेत्य । मया स्वराज्यालोचनं कर्तव्यम, सा च मुखिनी कर्तव्या। अनेन विचारेणोद्विग्नचेतस्कं चन्द्रं वीक्ष्य प्रेमला प्रोचे-प्रियतम ! अवेत्थमुदासीनः कथं भवास्ति ? भवतः स्वदेशस्य स्मृतिः समायाता, उत भगिन्या गुणावल्या: किमयं सौराष्ट्रनीद् भरते न रोचते ? किमु मत्तो भवत्सेवायो काचिन्यूनता जाताऽस्ति ? हे प्राणवल्लभ ! चेद् गुणावल्याः स्मरणेन विमना जातो भवेत्तर्हि साऽत्रा-2 कार्यतामह तस्याः किंकरी भृत्वा तदीयां सर्वामानां शिरोधार्या करिष्यामि । ममनकेनाऽपि निजराज्याधं भवतो वितीर्णमस्ति। एतक्त्वाऽऽमापुरीगमनं किमुचितं स्यात् १ चन्द्रराजेनाभ्यधायि-प्रिये ! साम्प्रतं मदीयामापुरी शून्या जायमानाऽस्ति । तत्राप्राजकत्वात् वीरमतीपराभूताः पाश्र्चवर्तिनो राजानोऽवसर प्राप्योपद्रवन्ति । ततः पत्रमायागतमित्यधुना तत्र गमनं विना २

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236