________________
स एव जानाति । तदाकीरेण भाषितम्-स्वमः ! खेद मा गमः, त्वमेकं पत्रं लिखित्वा देहि, तदहं त्वद्भरिन्तिके नेष्यामि । ततस्तया
तूर्म पत्रमेकं लिखितम्, परं लेखनावसरे निःमृताभिरश्रुधाराभिर्निखिलं पत्रं क्लिनमसूत्, तादृशमेव पत्रं मुद्रितं कृत्वा कीरायापितम्। या सोऽपि तभीत्वा तत उड्डीय स्तोकेनैव कालेन विमलापुरीमागत्य राज्ञश्चन्द्रस्य करे ददिवान् । राजा चन्द्रोऽप्योत्सुक्येन तदुन्मुद्र
वित्वा पेटिनान् परं वाणादिया नवरयान्ति गाणि मरासिनष्टप्रायाण्यासन, तथापि यथातथा पठित्वा गुणावल्या अदः पत्रं द्रागे| वामापुर्वागमनाय तयाऽनुरोधः कृत इत्येतावन्मात्रमेव सोऽबोधि। पत्रस्यामुमाशय विदित्वा विचारपतितः स घेतस्यचिन्तयत्। यथा-अद्यापि तत्पचलकुण्डलमृष्टगण्डं, वक्त्रं स्मरामि विपरीतरताभियोगे
आन्दोलनश्रमजलस्फुटसान्द्रविन्दु-मुक्ताफलप्रकरविच्छुरित प्रियायाः ॥ ८५ ।। सुखेनाच निवसमहमसहायाया गुणावल्याः संकटमयदिनानि कथं निर्गच्छन्ति ? इत्यपि न जानामि, अतः सपदि तत्रेत्य । मया स्वराज्यालोचनं कर्तव्यम, सा च मुखिनी कर्तव्या। अनेन विचारेणोद्विग्नचेतस्कं चन्द्रं वीक्ष्य प्रेमला प्रोचे-प्रियतम ! अवेत्थमुदासीनः कथं भवास्ति ? भवतः स्वदेशस्य स्मृतिः समायाता, उत भगिन्या गुणावल्या: किमयं सौराष्ट्रनीद् भरते न रोचते ? किमु मत्तो भवत्सेवायो काचिन्यूनता जाताऽस्ति ? हे प्राणवल्लभ ! चेद् गुणावल्याः स्मरणेन विमना जातो भवेत्तर्हि साऽत्रा-2
कार्यतामह तस्याः किंकरी भृत्वा तदीयां सर्वामानां शिरोधार्या करिष्यामि । ममनकेनाऽपि निजराज्याधं भवतो वितीर्णमस्ति। एतक्त्वाऽऽमापुरीगमनं किमुचितं स्यात् १ चन्द्रराजेनाभ्यधायि-प्रिये ! साम्प्रतं मदीयामापुरी शून्या जायमानाऽस्ति । तत्राप्राजकत्वात् वीरमतीपराभूताः पाश्र्चवर्तिनो राजानोऽवसर प्राप्योपद्रवन्ति । ततः पत्रमायागतमित्यधुना तत्र गमनं विना २