________________
उक्तमपि-प्रथमदिवसचन्द्रः सर्वलोकैकवन्धः, स च सकलकलाभिः पूर्णचन्द्रो न वन्यः।
अतिपरिचयदोषात्कस्य नो मानहानि-नवनवगुणरागी प्रायशः सर्वलोकः ।। ८२ ॥ तथैव मे पतिदेवोऽपि प्रेमलाप्रेमपाशे पतितो लक्ष्यते । यह श्ववचनमागतेति मयि तस्य तादृशः स्नेहो न, यतो यस्य यत्र 15 ताम्रचूडत्यमापतिसम, तत्र तस्मा आगमनमपि कथं रोचैत १ परं तेन विना मच्छरीरशोषो नोभूयते, मश्रक्लेदितवखेण मम सदैव | यामिनी याति, तद्विरहानलेन मे देहो दखते, अस्याग्नेस्तदागमनेनैव प्रशान्तिः स्यात् ।
यतः–रात्रिर्मे दिवसायते हिमरुचिश्चण्डांशुलक्षायते, सारापड्कितरपि प्रदीप्तवडवावहिस्फुलिङ्गायते | धीरो दक्षिणमारुतोऽपि दहनज्वालावलीदायते, हा हा! चन्दनथिन्दुरद्य जलवत्संचारिरगायते ॥८३॥
इत्यादिवा यास्तस्य कि शानं स्यात् ।। यदा गुणावल्येतद् विचिन्तयन्त्यासीत्तदैवाकस्मात्तत्रैकः शुकः समीयिवान, तेन च नृभाषयोक्तम्-अयि सुन्दरि । त्वं केनामिभूतासि ? त्वमियत्युदासीना कथं लक्ष्यसे ? अहं दिव्या खगोऽस्मि, घेवं मे नजर दुःखं निवेदयेस्तईई निष्पराक्रमोऽपि तनिवारणोपायमवश्यं कुर्याम् । यतः-उपायेन हि यच्छक्यं, न तच्छक्यं पराक्रमैः । बने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥८४॥
शुकोक्तं निशम्य चमत्कृतचित्तश तयाऽमाणि-हे विहगराज । विदेशवर्तिनः प्रियस्य वियोगेनोदासीनाऽस्मि । प्रभूतदुःखस्येयं वार्ता विद्यते, यत्कश्चिदेवभूतो जनो न दृश्यते, यो मामकीनं वाचिकं तत्र नयेत, तत्रत्यश्चात्राऽनयेत, ममान्तरिक कष्टं केवलं सर्वत्र
+KACCIRRER
*
-