Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य पञ्चविंशपरिच्छेदे विमलापुरीतश्चन्द्रराजस्य प्रस्थानम् —
चन्द्रमुनिना वीरमसी इति वृान्तः केनचिभिरेनाम्बरादाभापुरीमेत्य गुणावल्यै निवेदितः । तं शुभसंवादं श्रुत्वैव तया प्रसन्नतयाऽह्वामाहूताय सचिवाय सर्वोदन्तः श्रावितः । देनातिहर्षाल्लुवा धीरखेनाऽप्यखिले नगरे सा वार्ता प्रकाशिता । न तद्वीरमती मृत्युपलक्षे नागरिकैरपि महोत्सवः कृतः । अथाऽऽदेवामा चन्द्रागमनमोहमानास्तदर्शनेन निजात्मानं कृतार्थ करिष्यमाणा नागरिका महसमास्तत्रत्यप्रज्ञापश्चात् चन्द्रराजा बैंक पत्रं लिखितन्त्रः । यस्मिनस्य विजयस्य तस्मै वर्द्धापनिका दत्ता सपदि तदागमनाय चास्पर्थेनापि कृता । ततो वीरमतीतोऽपगतभयाऽपि सा गुणावली पतिवना प्रविवयेति पतिदर्शनाभावात सभकल्पेवावर्तत । यतः पतिमन्तरेण तस्याः सुखोदयः कुतः १ अतः साऽनेन दुःखेन विश्रमना अतिष्ठत । अन्यदा सां मनस्यचिन्तयत्-अथ मे प्राणनाथः सौराष्ट्रदेशप्रिय एव भविष्यतीति लक्ष्यते । तच्चतः प्रेमलयैव मे हितं विहितमस्ति यतस्तदुयोगादेव पतिदेवस्य मनुष्यत्वप्राप्तिर्जाता, परं पुनरपि तस्याः सपत्नीत्वात्सा तदागमनं कथमङ्गीकरिष्यति ? माझे ! चेत्कश्चित्तत्रेत्य तं बोधयेत् यत् श्वशुरकुले चिरस्थितिर्न शोभते महताम्, तदाऽत्र तदागमनं संमान्यते । परमेतादृशः परोपकारी को भवेत् १ यस्तत्र गत्वा मदर्थमेवं प्रयतेत, पुरुषाणां पूर्वा पाणिगृहीती प्रियतरा मत्रतीति केपांचिन्मतं विद्यते, केषांचितु नूनायामेव पन्यां प्रेमाधिक्यं प्रवर्तत इति मतं वर्तते । तत्रो भयोर्मतयोः परमेव मतं मान्यम्, यतः षोडशकापूर्णस्य पूर्णिमाचन्द्रस्य दर्शनम नादृत्य द्वितीयाचन्द्रस्य दर्शनार्थं जना धावन्ति ।
१७

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236