Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 199
________________ HD तदनन्तरं सर्वानुमत्या निमोचारकै निववृते । सद्रात्रौ तत्रैका विलक्षणा घटना घटिता, यवर्णनमग्रिमपरिच्छेदे करिष्यते । अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य षड्विंशतितमपरिच्छेदे चन्द्र शीलपरीक्षा--- यस्मिन् दिने राजा चन्द्रः पोतनपुरमध्युवास, नाम एव सुरेन्द्रेगर सभामाशम् जम्कीस्वाधिभरतक्षेत्रमामापुरीनाम्नी * नगस्ति । तत्रत्यो राजा चन्द्रो यथा-स्वदारसन्तोषी सदाचारनिरतो महादयालुःपरोपकारी,तथा सत्स्वपि बहुदेवमानुषेषु नान्यो दृश्यते। का विमात्रा स कुक्कुटीकृतः परं स्वसदाचारप्रभावासिद्धाचलतीर्थस्पर्शन पुनर्मानुष्यमाप, सदाचारात देव्योऽपि चालयितुं न शक्नुवप्रान्ति, अत्र विषये स मेरुत्स्थेयानस्ति । ईदृशीमैन्द्रीवाचं निशम्य संशयापनः कश्चिदमरस्तद्रात्रायेव सुराणामपि मोहजनकमद्भुतं है। विद्याधरीवेषं विघाय पोतनपुरस्य पायोधाने स्त्री करुणस्वरेण रोदितुं प्रवृत्तः । तद्रोदनरवे कांगत एव भूपतेवन्द्रस्य स्वान्तं दयाद्र PI जातम् । तेन मनसि चिन्तितम्-एतादृशः को दीनजनोऽस्ति, य इत्थं निशीथे निर्जने स्थाने रोदिति ? ततः परोपकारपरायणः | स सत्वरं स्वासि नीत्वा यतो विराव आगतस्तदभिमुखमेव चचाल | यतः-आपसमुहरणधीरधियः परेषां, जाता महत्यपि कुले न भवन्ति सर्वे । विन्ध्याटवीषु विरलाः खस्नु पादपास्ते, ये दन्तिदन्तमुसोल्लिस्वनं सहन्ते ।। ९१ ।। किमरे गते स सत्रैवाध्यातो,यत्र निकुने समुपविष्टा सा विद्याधरी विज्ञपन्यासीत् । कामस्य रविप्रविम तद्रूपमनपवस्वाऽ. भूषणैविभूषित सद्विग्रहश्च विलोक्य विस्मितमानसेन तेन सा पृष्टा-अपि सुन्दरियां निशीथेऽकाकिनी केन दुःखेन रोरुयपानाऽसि ?

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236