________________
AR
) स्त्र तत्र गन्तुमत्र स्थातुं येच्छसि तद् हि । प्रेनलयोक्तम्-तात ! छायेत पतिवर्मगा सदाचारिणो प्रियेति तेन सहैव गमिष्यामि | का उत्तमपि-भक्तिः प्रेयसि संश्रितेषु करुणा श्वश्रू ननं शिरः, प्रीतिर्यात गौरवं गुरुजने क्षान्तिः कृतागस्याप।
___अम्लाना कुलयोषितांव्रतविधिः सोऽयं विधेयः पुन-मद्भर्तुर्दयिता इति प्रियसखीबुद्धिः सपत्नष्विपि ८७ ___सकृत्स्खलिता परमधुना नो स्खलिष्पामि, विदिततनयाशया तजननी सखेदं वक्तुं लग्ना-जनयित्र्या दुहित जननादधिक दुःखमन्यन्नाऽस्ति । परमतिविचक्षणाऽपि तनया मत्यपि मातृस्नेहे श्वशुरमझगमनं विना स्थातुं नाहतीति बहुकन्यकोऽपि तातः कौटुम्बिकन्यं न जति। पुनः पत्युः प्रभूतान्धिता अपि दुहितरः पितुहायत्किचिल्लातुमवेच्छन्ति । ताः सदा भर्तृकुलपक्षपातमेव कुरते, नो पितृकुलस्य, अतः कन्यावृन्दादेकः पुत्र एवं वरः । तेन तु तत्कुलपलं भवति तयेत् पहुविकल्पकली कृतो, परं ताभ्यां को दी लाम: ? पुत्री परकीयेति परिणामात्मा कदाचित्रेपितव्पैव भवेदिवि ध्यासान्ते तपा मात्रा राज्ञा मकरध्वजेन च पुत्रीवस्यानवस्तु प्रगुणितम् । ताम्यां प्रेमलाये दासदामीवस्त्राभूषणशय्याचाहनादिवस्तुपुग्नं दातुं काउपि त्रुटिी का। ततो राजा चन्द्रोऽपि प्रस्थातुं प्रोद्यतः, ततः प्रेमलापितृभ्यामपि तां रम्परथे समुपवेश चन्द्रः प्रोक्ता-भोः कुमार महीयेयं तनया सदाननीना भावका जाताऽस्ति । इयमद्याऽवध्यस्माभी रक्षिता, परमद्य सर्वोत्कृष्ट कन्याधनं सहर्षेण भव करे समपर्यामि । ओभरते सुरक्षमीषा, अस्याः सम्मानवर्धन भवद्धस्ते विद्यते । इयमिदानीमनभिज्ञाऽस्ति, एनया कदायिगृहान् बहिश्वरणमपि न रक्षितम्, पित्रोास्यवारजालनाल. नयोरेवैधिताऽस्ति, अतोऽस्याश्चेष्च्युतिरपि भवेतर्हि पन्तव्या भवता । अस्या गमनमनिच्छतापि मया भवानुगमनादेनां रोदु कार्य
ॐॐॐॐ