Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 187
________________ EXSTREAKRWAS दैनं करिष्यामि, चैत्र कृते जना मदीयां श्लाघामपि करिष्यन्ति । पुनरिदानीमनया घटनया मे शिक्षातिरपि जाता, यजीवतः शत्रो| मोचनं मौव्यमस्ति । एवं विचार्य वीरमती गुणावली निजोपान्ते समाहूयाऽजक-गुणावलि ! श्रुतं मया यद् विमलापुर्या तव । भर्तुर्मानयत्वाऽऽप्तिर्जाताऽस्ति, स चात्राऽगन्तुमिच्छति, परमेष तस्य महाप्रमो विद्यते यतः स मां कदापि जेतुं न शक्नोति । सवापीयं वार्ता विदिता स्यात, परं मद्भवान प्रकटयसि | पुनरनुमान जमा चेला परसोरहे नौ पचनीयाद, मदवेत्य स राज्यकरणेच्छां जयात, सहैवायमुदन्तो गुप्तेन रक्षणीशे मरिष्यति । कस्मैचित्कस्यचिद् वृत्तान्त कथनस्यावश्यकता नाऽस्ति । चेचमस्या ।। मदीयसूचनायां सावधाना न भविष्यसि, मद्वश्वनचेष्टाश्च करिष्यसि, तदा ज्ञातव्यं यन्मत्तोऽधिकं जगति कोऽपि कृत्सितो नास्ति। अहं से प्रबोधयितुं विमलापुरी जिगमिषामि । तावचमत्र सुखेन सिष्ठ, अहं यथासंभवं शीघ्रमेवागमिष्यामीति निशम्य तयाऽभाणिपूज्ये ! श्वश्रु ! भवतीत्थं कथं ब्रूते १ मम तु तमरत्वभरने किमपि प्रत्ययो नैव जायते । मा तु स्वादशः शक्तिशालिजना कुत्रापि । नावलोकितः । कस्मिन्नेतादृशी शक्तिर्वर्तते, यो भवत्कृतमन्यया कुर्यात् ? मम विदमसंभाव्यं लक्ष्यते । नटानामेतावद्दामन तत्र तस्य मनुष्यमवनमिति सर्वमनृतं प्रतिभाति, ॐ भवदिच्छा सईई भवितुर्महति, वतो भवत्यामित्यं दैवीशक्तिविद्यते, अन्यस्मिस्तादृशी शक्ति स्ति । श्रीमती विमलापुरी सहर्ष गन्तुमईति, तत्र मभिषेधो न, पर मन्मनीषया तत्र गमनेनाऽलम् । अतःपर सम्पर विचार्य यद्रोचते तक्रियताम् । यतः-न तच्छस्न नागेन्द्र-न हयन पदातिभिः । कार्य संसिरिमभ्येति, यया युझ्या प्रसाधितम् ॥ ७५॥ SUHEसर

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236