Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 189
________________ तथा सत्र यथेष्टं स्थेयम्, सचिषकाने वाINE FERT ari तं लग्ना। पुनर्मन्त्रशन्यात। समस्तदेवैः सह खड्गहस्ता व्योमवर्ल्सना विमलापुरी प्रति सा प्रस्थिता, यतोऽभिमानिमूढमानवः प्रतियोचितोऽपि परकीयशिक्षा न मन्यते। । यतः-शक्यो चारयितुं जलेन हुतभुकू छत्रेण सूर्यातपो, नागेन्द्रो निशिताङ्कुशेन समदोदण्डेन गोगर्दभौ।। व्याधिर्मेषजसंग्रहश्च विविधर्मन्त्रमयोगैर्विषं, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ७८ ॥1 ___ पदा स मुखों निजाखिलशक्ति परीक्ष्य हताशो जायते, तदैव तस्य स्व लाघवं दृश्यते । विमलायुर्या गते दागेव ते पराजित्य दा जिघांसः सा तत्र मावि तद्विपरीत नाबोधि । घेद् मघवस्य चन्द्रस्यानिटचिन्तनेन स्वविनाशं विधात्, तदैतत्कार्य कर्तुं कटिबदा न भवेत् । किन्तु भवितव्यताले कस्यचित किश्चिदल न चलति, तथैव नृणां भाग्यानुकूलमेव फलमप्युत्पद्यते। उस्कमपि-पिता रत्नाकरो यस्य, लक्ष्मीर्यस्य सहोदरी। शखो रोदीत भिक्षार्थी, फलं भाग्यानुसारतः ॥७९॥ यदा देवोक्तममस्वा वीरमती विमलापुरी प्रति स्वैरं प्रस्थिता, तदैकन सुभक्तेन सुरेणोपचन्द्रमेत्य प्रोक्तम्-नृपते ! मदीयां शिक्षामुईथ्य वीरमती भविनाशायात्रागच्छति, अतोमवता सावधानेन स्थातव्यम् । अहं प्रच्छमता पृनान्तममुं निवेदयितुमायातोऽस्मि । यद्यप्युरुपुष्पवतो भवतः सा पालमपि वकं कर्तुं न शक्ष्यति, तथापि मया भवते सूचनादानमुचितं ज्ञातम्, यतो भवानपि तस्याः | संमुखकरणाय सजितस्तिष्ठेत । देवमाषितमिति निशम्य प्रहृष्टेन मूजानिना चन्द्रेण विमलापुर्याः पथ्येव तत्संमुखीनेन भूत्वा तस्या रोधनमुचितमझायि । तदर्थ तत्काल एव सर्वा सामग्री प्रगुणीकृता, वायुवेगानां हयानामेको गणोऽपि सज्जितः। पुनर्नृपश्चन्द्रः कवच- |

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236