Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
च्छति । तथा भवतापि मे दुर्गुणान् स्वान्तेऽगृहीत्वा स्वसौजन्यपूर्ण, बहुपितमे। सानां सत्पुरुषाणाम् । यतः - अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहितासक्ता, रत्नदीपा इवोत्तमाः ॥ ७० ॥
यथार्थतो ममागोत्यनुचितमासीद्यतः वभूवचनं मत्वा भवद्वश्वना कृता । तदानीं वामजानत्या मया यथार्थतः स्वोदरं ताडयित्वा पीडावा, तदर्थ मे महान पश्चात्तापो भवति । परं कदाचित्कदाचित्पुण्यापचयात्कर्मदोषाद्वा मनुष्याणां बुद्धिर्ब्रश्यते । यतः - कर्मणा वाध्यते बुद्धिर्न बुबधा कर्म बाध्यते । सुबुद्धिरपि यद्रामो, हैमं दरिणमन्वगात् ॥ ७१ ॥ मद्विषयेऽपि तथैवाऽभूत् श्वश्रूवचनमेत्याहं कौतुकविलोकनाय गया, परं तत्र मे तस्माद्धा निर्जाता तेन सांप्रतमपि मे पचातापो भवति । चेन्मया तस्यै भवदुद्वाहदर्ता न कथिता भवेच देतादृशोऽनर्थः कदापि न स्थात्, मम निजकृतेः फलं भोक्तव्यमभूत् । परमहमात्मीयं दुःखं कस्मै निवेदयेयं स्वजाज्यवार्ता कस्मैचित्कथितुं स्फूर्तिर्नेयर्ति । कृतेऽपि पश्चात्ताप विकृता वार्ता न शुद्धयति, यतः पयसि पीते जातिप्रश्न को लाभः १ यद् भाग्ये लिखितमासीत्चद् भोक्तव्यमभूत् । भाग्यस्याग्रे कस्यचित्किञ्चिन्न प्रगल्भते ।
उक्तमपि भगवन्तौ जगने, सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं नियतिः केन लभ्यते ? ॥ ७२ ॥ प्रिय ! भवद्वियोगस्य षोडशाब्दी व्यतीता । एतेषु दिनेषु मयि किं किं व्यतीयाय, मम किं किं शारीरिक मानसिक कष्टं सोढव्यमभृत् तदहमेव जानामि नान्यः कोऽपि किमधिकमतः परं विरहे सुखावहमपि वस्तु दुःखप्रदमेव भवति । यतः -
रात्रिमें दिवसायते हिमरुचिश्चण्डांशुलक्षापते, तारापङ्क्तिरपि प्रदीप्तवडवाच हिस्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीढायते, हा हा! चन्दनबिन्दुरथ जलवत्संचारिरङ्गायते ॥ ७३ ॥

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236