Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
।
WHENER
यता-तादृशी जायते बुद्धि-र्व्यवसायोऽपि तादृशः। सहायास्तादृशाश्चैव, याहशी भवितव्यता ॥ ६६ ॥
यत्र कुमतिस्तत्रापदामेव निशसो भाति । ताहं प्रियो नासम्, श्वषः प्रियाऽऽसीचौर श्वश्वा सह सुखं कुर्विति तव कथनेच्छा मे जायते, परं पुनरपि विचिन्तयामि तदा सत्र कर्मणि वे कोऽपि दोषो न दृश्यते । यद् भाग्ये लिखितमासीत्तदेवाऽभूत्, यतो| ऽनेकोपायेषु कृतेष्यपि भवितव्य केनापि नापमृज्यते । P. यतः-हरिणापि हरेणापि, ब्रह्म गा त्रिदोरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥ ६७ ।।
तवाऽपव्यवहारस्मृत्याऽअश्यमेव स्तोकरोष आगच्छति, पर यहा तब प्रेम्णः स्मरणं विजंमते, तदा मे मनः सतोपनियते । । अस्तु, अतोऽधिकं किं लिखेयम् १ गतवृत्तान्तस्य विस्मरणमेव श्रेयस्कर बोम्यते, प्रेमपात्रस्यागः सदा घम्यमेव । पुनरहमिदमपि | से जानामि, यच्चया स्वकृतापराधाय पर्याप्तः पश्चात्तापोज्नुभूतोऽस्ति, अतोऽमुमेव दंडं त्वत्कृते पर्याप्त मत्वाऽहं ते क्षमाप्रदान करोमि, Ell मल्लोचने त्वद्विलोकनायातीव लालायिते स्तः । किंबहुना
मियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ।। ६८ ।।
मच्छरीरमत्र प्राणाश्च त्वत्समीपे सन्ति, इदानीमेव व संगमेच्छ। जायते। यदिनान्यतिकण्टेन निर्गच्छन्ति, पश्येयम्, ईश्वरो. all sमान् कदा संगमयति । पत्रोत्तर सपद्येव लेखनीयं, निजश्ववाऽस्मिन् विषये भ्रमादपि कापि वार्ता न कर्तव्या । अन्यान्यमुदन्तं Bा पत्रवाहकमपि प्रष्टुमईसीति तव शुभचिन्तकश्चन्द्रकुमारः। ..

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236