________________
।
WHENER
यता-तादृशी जायते बुद्धि-र्व्यवसायोऽपि तादृशः। सहायास्तादृशाश्चैव, याहशी भवितव्यता ॥ ६६ ॥
यत्र कुमतिस्तत्रापदामेव निशसो भाति । ताहं प्रियो नासम्, श्वषः प्रियाऽऽसीचौर श्वश्वा सह सुखं कुर्विति तव कथनेच्छा मे जायते, परं पुनरपि विचिन्तयामि तदा सत्र कर्मणि वे कोऽपि दोषो न दृश्यते । यद् भाग्ये लिखितमासीत्तदेवाऽभूत्, यतो| ऽनेकोपायेषु कृतेष्यपि भवितव्य केनापि नापमृज्यते । P. यतः-हरिणापि हरेणापि, ब्रह्म गा त्रिदोरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥ ६७ ।।
तवाऽपव्यवहारस्मृत्याऽअश्यमेव स्तोकरोष आगच्छति, पर यहा तब प्रेम्णः स्मरणं विजंमते, तदा मे मनः सतोपनियते । । अस्तु, अतोऽधिकं किं लिखेयम् १ गतवृत्तान्तस्य विस्मरणमेव श्रेयस्कर बोम्यते, प्रेमपात्रस्यागः सदा घम्यमेव । पुनरहमिदमपि | से जानामि, यच्चया स्वकृतापराधाय पर्याप्तः पश्चात्तापोज्नुभूतोऽस्ति, अतोऽमुमेव दंडं त्वत्कृते पर्याप्त मत्वाऽहं ते क्षमाप्रदान करोमि, Ell मल्लोचने त्वद्विलोकनायातीव लालायिते स्तः । किंबहुना
मियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ।। ६८ ।।
मच्छरीरमत्र प्राणाश्च त्वत्समीपे सन्ति, इदानीमेव व संगमेच्छ। जायते। यदिनान्यतिकण्टेन निर्गच्छन्ति, पश्येयम्, ईश्वरो. all sमान् कदा संगमयति । पत्रोत्तर सपद्येव लेखनीयं, निजश्ववाऽस्मिन् विषये भ्रमादपि कापि वार्ता न कर्तव्या । अन्यान्यमुदन्तं Bा पत्रवाहकमपि प्रष्टुमईसीति तव शुभचिन्तकश्चन्द्रकुमारः। ..