________________
भृशं कंपते, तो बुधैरुक्तमस्ति, यत् स्त्रीणां विश्वासो न कार्यः । ताः स्वान्तेऽन्यश्चिन्तयन्ति, पहिरन्यत् बुबते, कंचिदक्षिसंकेतेनान्य करसंज्ञया संकेतयन्ति, तासामिदमखिलं चरित्रं परमेश्वरं विनाऽन्यः कोऽपि शातुं न प्रचर्मवति । मनुष्यः कदाचित्तारकवृन्द [2] गणयितुमलं भवति, पारावारपयोऽपि प्रमातुं शक्नोति, पर खैणचरित्रपारं कदापि नैति । गत:-जल्पन्ति सार्धमन्येन, पश्यन्स्यन्यं सविभ्रमम् । हृदये चिन्तयन्स्यन्यं, प्रिया को नाम योषिताम् १ ॥१४॥
. श्रीभिरिन्द्रमालाविरुदृया अपि निजजाले बारिशासन्ति, सदा पामरजनानां का कार्वा ? नार्यों यधप्यबला उच्यन्ते, पर है बहुशो विषयवासनावासिताः सत्यः स्वसाहसबलेन वृष्टितरङ्गितामपि तरङ्गिणी तरन्ति, चानेकशी निजनायकमपि नाशयन्ति।
यतः-स्त्रियो करुणाः क्रूरा, दुर्मर्षाः प्रियसाहसाः । नन्त्यल्पार्थेऽपि विश्रब्धं, पति भ्रातरमप्युत ॥ ६५॥18 ___ वा नगरे श्वानमपि विलोक्य बिम्पति, परं कानने केसरिणोऽपि कर्ण गृहन्ति | पुनरवसरे तु रज्जु वीक्ष्यापि धावन्ति, भीतास्यं हू चोचैरारटन्ति कार्ये प्राप्ते तु विषधरानपि करेणाऽऽददते। प्रिये ! कि बहुना भर्तृहरिविक्रमादित्यप्रमुखा महाप्रतापिनोऽपि पुरुषाः | खीचरित्रपार नेयुः । असोऽहं त्वां किं ब्रूयाम् १ इयन्तु जगतो रीतिरेवास्ति, परं तथाप्यहं ते कुलीनतां विलोक्स कदाचिदपि त्वच | ईशस्य दुर्व्यवहारस्याशां न कृतवानासम् । तव मनोऽन्तरं न रक्षितव्यमासीत, यतोऽइन्तु ते सदाशयेन प्रेम कृतवानासम् । अस्या- टू मवस्थायां त्वदीयममुं दुर्व्यवहारं प्रेक्ष्य मे स्वान्ते दुःखं कथं न भवेत् ? त्वया मत्तश्चमं स्वश्वश्र्वा सह सम्बन्धो योजितस्वस्मिक्षेत्र सौख्य बुद्ध, मदनुमत्यादानशापि नोचितं ज्ञातम् । अस्य परिणामोऽपि यो भावी स जात एव ।