________________
*
*
*
*
गुणावल्याऽस्य पत्रस्य पठनानन्तरं पत्राहकादपि समाचारः पृष्टः, तेनाऽपि च चन्द्रकथितः सर्वो वृत्तान्तः श्रावितः । |8| यद्यपि पत्रे राज्ञा चन्द्रेण गुणावल्याः किश्चिन्छुभाशुभ लिखितमासीत, तथापि तत्पत्रं पठिता तस्या मुदेवाजनि । जया तदानी
मेव पत्रं लिखित्वा पत्रवाहकायाषितं, स च सम्मानपूर्वक तूष्णीमेव विसृष्टः । किन्तु यथा विकसिते पुष्पे तत्सुरभिः प्रकटनं विना । न सिष्ठति, तथैवेयं वातापि सुगुप्ता नाऽस्थात् । आभापुरी परितोऽनवेयं वार्ता प्रससार-राजा चन्द्रश्चरणायुधात्पुनर्मनुष्यो बभूव । l यत्र तत्र सर्वत्रेयमेव वातों प्रतिमानाऽऽसीत् सबै जनाइदमेवाऽभिलपनि स्म-कदाऽऽयास्यति नृपस्तश्च दृष्ट्वा स्त्रनेत्रे प्रीणयिष्यामः | | अखिले नगरे वीरमत्येवैका तादृश्यासीत्, यस्पा अस्योदन्तस्य श्रवणेन महःखमभूत् । अस्तु । राजा गुणावल्या पत्रमादाय स पत्रबाहको राज्ञश्चन्द्रस्य समीपमागतस्तस्मै च समस्तं वृत्तान्त निवेद्य गुणावलीद पत्रं ददौ । राज्ञा चन्द्रेग तत्पत्र हृदयेनाश्लि. व्य पुनरतिप्रेम्मा तत्पठनमारेमे । तत्पत्रमित्थमासीत-प्रियप्राणनाथ ! भवत्पत्र प्राप्तं पठित्वाऽस्यानन्दोऽभूत् । भवता पत्रे य उपालग्मा लिखितास्ते मदीपापराधाऽपेक्षयाऽत्यल्पाः सन्ति । भवांस्तयोग्योऽहश्च श्रवणयोग्याऽस्मि, तनवोऽई दोषाणां पेटा, कथञ्चिदषि दयापात्रं नास्मि । किन्तु सागरवद् गंभीरो भवान स्वभावेनैव परोपकार विदधाति । यथा जीमतो जलेन सरिसडागादीन पूरयित्वापि तत्प्रत्युपकार नेच्छति । यतः-उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः सद्भिरुच्यते ॥ ६९ ।। . आम्रपादपः पापाणप्रक्षेपकायापि फलं ददाति, चन्दनतरुपछेदकापाऽपि सुगन्धं वितरति पीलितोऽपीक्षुदण्डो मधुररस प्रय
*
ॐॐॐॐ
बर