________________
S
अतोऽनुमवरससिन्धोर्भवतोऽम्पर्गेऽन्ये सर्वे देवा भक्त्सद्गुणोधैरगण्या भवन्ति । केवलज्ञानेन भवाअगचक्षुरिवाऽस्तीति हरिहर* ब्रह्मप्रभृतयोऽपि देवा मवदने खघोसन्ति वेत्समध्यादविहार मानिराई यायवादी भवदीया गुणा न लिख्यन्तेऽनन्तत्वात् । ।
शिवगिरिगुहावास्तव्यः पश्चाननो भवानिति भवत्सभायामच्युतेन्द्रादयो मृगनिभा दासायन्ते । अन्ये देवास्तु गजायन्ते यथा | गन्धहस्तिनो मदगन्धात्सामान्यगजाना मदो गलति, तथैव भगद्गुणकीर्तनकालेऽन्यदेवानामपि मदो मन्दायते, कर्मविषधराफ्सार-14 कत्वाद् भयाननुपमस्ताक्ष्योऽस्ति । ये भव्यजीवा भवन्तमभिष्टुवन्ति, नमन्ति च तेषां पुनरन्पदेवसमक्षे शिरो न नामितव्यं भवति, यतः कल्पतरच्छायामनादृत्य सकण्टकक्षाश्रयं को नामाऽनुमोदते ? भवदाराधनजलधरेण भवदावानलतापः शाम्पते ।।
यतः-अरिहंतनमुक्कारो, जीचं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो योहिलाभाए।॥४६॥
मवान गुणमणिरोहणाचलोऽस्ति, परिषहोपसर्गादिसहने सर्वसहायते, कर्मकेसरिनिराकरणे साक्षादष्टापदोऽस्ति । हे अनन्तशक्तिशालिन् । हे भगवन् ! मदीया केवलमियमेवाऽभ्यर्थना-मम जन्मान्तरेऽपि स्त्रीया सेवाभक्तिदातव्या । एवं परमात्मनः स्तुत्यनन्तरं राजा चन्द्रो मनसि दथ्यौ-अहो ! काऽहं क धाज्यं गिरिराजः ? मम पूर्वपुण्योदयादेवाऽस्य सद्यात्राया लामो जातोऽस्ति । । यता-तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्याः कृतिनः सतां सुकृतिनो वंशस्य ते भूषणम्।
ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं,सर्वाङ्गैरपि कुर्वते विधिपराये तीर्थयात्रामिमाम्।।४७।। इत्थं विचिन्तयन्तौ दम्पती जिनमन्दिराद् पहिरागतौ । तत्र चारणश्रमणमुनि प्रेक्ष्योभी तमभिवन्ध तदासमे धर्मोपदेशश्रवणं
GRESO
ARKA