________________
-
-
-
-
(क्त लमौ । अथ गिरिराज प्रदक्षिणीकृत्व स्वमनुष्यत्वं सार्थकं मनाते । सो विमलापुर्यामेका दासी पात्रमाना राज्ञो मकरध्वजस्य समीपमागत्य तस्मै प्रमोदप्रवृत्ति श्रावयन्त्युवाच-हे महाराज ! सूर्यकुंडमहिम्ना राज्ञवन्द्रस्य कुटयोनेः पुनर्मनुष्यत्वप्राप्तिांताऽस्ति । वच्छ्यणेन प्रसभमनसा राज्ञा दास्याः सविस्तृतमस्या घटनायाः समाचारः पृष्टस्तस्यै च तुष्टिदानं दत्तम् । | नगरे सर्वतः प्रतिमद्याऽयमुदन्तः प्रससार, वेन प्रमुदिता नागरिका अपि सर्वत्रानन्दोत्सवं विदधुः। राजानं चन्द्रं दिनक्षत्रो लोकाः | समुत्सुकाः परस्परं वार्तयन्तः परमेश्वरस्येनां कृत श्लाघपाश्चक्रुः । अस्य प्रमोदस्योपलक्षे राशा मरघजेन सन्महिष्या च महाडंबरकताऽऽयोजनायां निमन्त्रिताः सचिवादयो मोडलिकराजन्याचं निशम्य प्रमोदाप्राकृषि नीरपुष्पत्र विकरिता बभूवुः । महाराजेन | शिवकुमारो नटः शिवमाला चापि निमन्त्रिता सबसमझे च तयोः कृतज्ञतां प्राप्यतोवे-भवत्प्रसादादेव ममाऽयं जामातलामो जातोऽतो
भवत्वते महानपि प्रत्युपकारोऽल्पति । महाराजस्यानेन कथनेन राज्ञश्चन्द्रस्य च मनुष्यत्त्वप्राप्त्या नटराजस्य शिवमालायाश्च निःसीमानन्दो बभूव । अथ राझा मकरध्वजेन राज्ञश्चन्द्रस्य रक्षार्थ तिष्ठतः सैनिकानाकार्य तेम्प इयं वार्वा श्राविता तेऽपि तनिशम्य भृशं | प्रसेदुः । ततो राजा मकरपजस्तान् साथै नीत्वा विमलाचलाभिमुखं चचाल तत्र चन्द्रेण सहाऽमिलत् । तात्कालिक दृश्य | दर्शनीयतरमभयतोऽतीत्र प्रेमानन्दयोः संगमो भवनिवासीत | दशरोऽयानन्दान्धौ निमज्जन्त आसन, अस्य स्नेहसंगमस्या | | नन्तरं राजा चन्द्रः श्वशुरादिसमस्तपरिकरैः सह पुनः प्रमोः प्रासादमेत्य परमात्मनो दर्शनस्य परं लाभमीयिवान् । अथ प्रेमला पितरौ
प्रणमन्त्यवक्-भवतोराशी दात् पुण्यप्रभावाश्चैशऽद्याई पतिप्राप्त्याऽऽजीवनं सुखिनी जावा। अपमामापुरीशोऽस्य पितुर्नाम वीरसे| नोऽस्ति, सूर्यकुंडपयःपभावादस्य कुकुटयोनितो मनुष्यत्वप्राप्ति शा। सम्प्रति मान निजजामातरं पश्यतु, तथा त सम्पगुप्लधपतु ।