________________
न4-
Rikti
अस्मिन् संसारे बहुशः सरूपाः समानाकृतयश्च प्राणिनो दृश्यन्ते, परं मवलापातृसदृशो मर्त्यः काठिन्येन पुण्येन चैत्र प्राप्यते । भाग्येनाऽद्य मदीयं कलंक दूरीकृत्य चन्द्रमसोऽप्यधिकमहमुज्ज्वलीछता 1 गिरिराजसेक्शत्रयोराशा सफलीभूतेत्यहं मन्ये। दुहितुरिदं वचनं निशम्य प्रहृष्टः सौराष्ट्रपती राजा मकरध्वजः प्रेमपूर्णदृष्ट्या राजानं चन्द्रं पश्यति स्म । सवा मौक्तिकमयं वर्षणं कृत्वा जामातुः
सागतं कृतं, श्वशुरेण च प्रेम्णा तत्कंठाश्लेषः कृतः । राजश्चन्द्रस्याऽधीनस्था राजानोऽपि तं सादरं प्रणेमुर्नटमंडल्या तु वच्चरणौ संस्पृश्य तद्गुणगानं चक्रेतमाम् । तत्रोपस्थिता जनताऽप्यसद्धर्पनादेन सह राज्ञश्चन्द्रस्य स्वागतकरणे कथमपि त्रुटिं न कृतवती । अथ सुबाघैः सह राजा चन्द्रो मकरध्वजश्चादिमद्वयोर्देवलोकयोरिन्द्रवत शोभमानौ सस्वपरिकरैः परिवृतौ प्रभोगकीर्तनं स्तवादिका कुर्वन्तौ यदा गिरेरघोऽवतेरतुस्तदातिसमारोहेण नगरमगरम बहोत्या. मावश राक्षा नरबीको महासंघसमारोहः कृतस्तत्र राजा चन्द्रो महान्तमेकं गजेन्द्रमारूढः सर्वतोऽग्रे चेलियानासीत् । तदुत्तमाङ्गे छत्रमुमयतश्चामरे च शोशुभतः स्म, राजा मकरध्वजोऽपि गनमधिष्ठित आसीत् । प्रेमलालच्छी रथस्थाज्येऽपि जनाः स्वस्वयोग्यवाहनारूढा आसन् । इत्यमत्याडंचरेण सुसज्जितसंघोने चचाल, तदानी Bi वाद्यानि वाद्यन्ते स्म, बन्दिजना विरुदावलीमुरुचरुचिकेम्यो दान दीयते स्म, सर्वत्र धजपताकादयः प्रस्फुर्यन्ते स्म, नटा || बाराङ्गनाश्च नरीनृत्यन्ते स्म । इत्थं प्रजाजनान् प्रसादयन महामहेन राज्ञा चन्द्रेण विमलापुर्या प्रवेशः कृतः।
यथोक्तम्-यायानि केचित्खलु वादयन्ति, प्रोच्चैर्यशो गायति वन्दिलोकः ।
दीनाश्रिनेम्पोऽतुलदानमाने, यच्छन्ति नृत्यन्ति च वारवध्वः ॥ १८॥