________________
ॐॐॐ
तदानीं नागरिकाः स्त्रियः पुरुषाश्च गवाक्षादालिकाचन्द्रशालाघारूढा राजानं चन्द्रं निरीक्षितुं प्रेमलायै चाऽऽशीर्वचनं दातुं | | लग्नाः । जनता यदा राजमन्दिशसममियाय सदा राजा चन्द्रो विमलेशभकाचजश्च गजादुचीर्णवन्तौ । तत्क्षणे राक्षा मकरध्वजेनाथिम्यो दान वितीय वखाभूषणायैस्तथालंकृतास्तोषिताश्च यथा गृहागतास्ते निजखीभिरपि नोफ्लक्षिताः । अथ शिवकुमारनटं राज्ञा चन्द्रेण स्त्रसमिधावाकार्य तस्मै रूप्यकाणां लक्ष पारितोषिकत्वेनाऽर्पितम्, येन तस्थितिपकल्पा बभूव । पुनस्तेषां नृपाणामप्युपायनदानेन सत्कृतिः कुता, ये तद्रक्षणाय ससैनिकाः सततं तेन सहैव तस्थिवांस आसन्, राजा चन्द्रेण तैः सार्क सख्यं विधाय निजतुल्यं पदं तेभ्यः प्रदत्तम् । कतिदिनानि यावत्सर्वे जना आनन्दोत्सवं मानयन्त आसनगरेऽपि महामहः प्रवर्तते स्म । ततो राजशन्द्रस्याऽनुमतिं गृहीत्वा सर्वे निजं निजं निकेतनं जग्मुः । सर्वत्रानन्दस्याऽवण्डं साम्राज्य संस्थाप्यते स्मेव । इतः प्रेमला प्रहर्षण तथा प्रफुल्लितशरीरा जाता यथा तस्कुचौ कञ्चुक्यां न ममतुः । अथास्या दुःखलेशमपि नावाशिपसानु प्राच्यमपि निजं कष्टं शनैः शनैर्विसस्मार, परं राज्ञो मकरधजस्य स्वप्राककृतकृत्यर्थ महापश्चातापोऽभवत् । सोन्यदा निजतनयाऽभ्यर्णमागतः
साम्बुनेत्रो वक्तुं प्रचक्रमे-प्रियपुत्रि ! अहं त्वत्तः क्षमाप्रार्थनार्थमागतोऽस्मि । मम निजाविचारिते कार्ये पश्चात्तापः समुत्पद्यते, यतः लै षडधिकं दशर्ष यावन्मया जात्वपि प्रेमदृष्टया स्वं न दृष्टा । जनको भूत्वाऽपि मया पितृकर्तव्यं नाऽचरितं, कुष्ठिकनकध्वजकुमारPil कथनेन त्वां विपकन्यां मत्वा ते मृत्युदंडो दत्तस्तदा घेन्मयका सचिवोक्तिर्न स्वीकृता भवेचदा तत्परिणामः कीदृगशुम भागच्छेत् ?
परं तदानीं तव रक्षा त्वद्भाग्येनैव विहिता। यतः औषधं मन्त्रवादञ्च, नक्षत्रं गृहदेवता। भाग्यकाले प्रसीदन्ति, चाभाग्ये यान्ति विक्रियाम् ॥ ४९ ।।