________________
%
प्रत्युत मया तु त्वत्कष्टदाने काचिन्यूनता नावोगितात्वन्तु गत एकात्यासत इन्मे राणिग्रहणमामानरेशेन सह 3
जातं, परमहं तेषां धूर्वानां वाग्जालेऽपतम् । मन्मतिरेच भ्रष्टा जातेति ते यथार्थपतिर्मयः नोपनक्षितः । कार्य चन्द्रो नृपः क्व स II मंडलकी ? उभयोर्मेरुसर्षपयोरिवान्तरमस्ति । प्रियवत्से १ तव पूर्वकमैव प्रयलं, येनाशुभतरमपि दिनमिदानीं शुभोद जातम् ।
___ यदुक्तम्-नमस्यामो देवाननु इतविधेस्तेऽपि वशगा, विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः ।
फलं कर्मायत्तं यदि किममरैः ? किं च विधिना, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥५०॥ ___ मम साम्प्रतं स्वकृतकृत्ये प्रबलोऽनुतापो जायते । अथापि त्वं ममापराधमवश्यं क्षमिष्यसे, भूतपूर्ववार्ताश्व शाश्वतिकार्य विस्मरिष्यसि । सयोक्तम्-पूज्यतात! अत्र भवतो दोषलेशोऽपि नैव किन्तु सर्व दूषणं मकर्मणामेव वर्तते। समस्तप्राणिभिः सुखदुःखे स्वक-2
नुरूप एवं प्राप्येते । अन्यत्सर्व निमित्तमात्रमेव भवति, एतादृशः सत्पतिर्मया भरद्भाग्येनैव प्राप्तोऽहन्तु निर्गुणाऽस्मि, भवतो है। गतवार्ता कदापि नैव स्मरणीया । यतः कदाचिस्कृसन्ततिरुत्पद्यते, परं जनकौ कुजनको न जायते।। | यदुक्तम्-गते शोको न कर्तव्यो, भविष्यं नैव चिन्तयेत् । वर्तमानेन योगेन, वर्तन्ते हि विचक्षणाः ॥ ५१ ।। अपिच-माता मित्रं पिता चेति, स्वभावात्त्रितयं हितम् । कार्यकारणसश्चान्ये, भवन्ति हितबुद्धयः ॥५२॥
किन्तु येन दुर्जनेन भशन् भ्रमे पातितस्तदीयमपि श्रेयो भवतु । यदि स दुर्जनी न भवेत्तदाऽहं जगति ख्याति कयं यापाम् ? 18 | मम भक्त्पूर्वाचरिते मनागपि मन्युर्नाऽस्ति, यतस्तदहं स्वभाग्यचऋविरुद्धभ्रमणमेव मन्ये, तत्र भवतः को दोषः ।
RECAXCE%%%*3