________________
S
I
aॐENER-7
यतः-न देवसेषया याति, कर्मवन्धः परिक्षपम् | जघास घासमेवासी, बलीवर्दः कपर्दिनः ।। ५३ ।। ।
परमतःपरं मामकीनेयमेव प्रार्थनावरीति यद् भवान् मयि में पत्यो चापि प्रचुर प्रेम रक्षेत, यतोऽस्माकं जीवनतरिरिय सम्प्रत्यवारीणे सटे विष्ठति । राज्ञा मकरध्वजेनाभाषितम्-प्रियपुत्रि! एतेषां विषयाणां वे मनागपि चिन्ता न कर्तव्या। अस्या विमलापुर्या मामापुर्याश्चान्तराले यावन्तः प्रदेशा वर्तन्ते तान् सर्वान् राजे चन्द्राय दया मया तेषां स्वतन्त्राधिपः स कृतः । मत्कुले जनिमेत्य त्वया मदाननं समुज्ज्वलं कृतं । खद्भाग्येनैव ममतादशस्य जामातुःप्राप्तिांतास्ति । स्वचरित्रन्तु कत्रयो गास्यन्ति शाखेषु च लेखिष्पन्ति । अहं देवं प्रार्थयामि-यधुवां सुखिनो रक्षेन्, युस्योरेश्वर्य सुखश्च प्रतिदिनं वर्धयेत् । एवं त्रुवन् स ततो गतः, तेन राझे चन्द्राय पृथगू राजभवनस्य प्रबन्धः कृतः । तत्रैव प्रासादे राजा चन्द्रप्रेमलयासह तिष्ठन् दोगुन्दुकोववत् वचनाती सुखमन्वभूत् । अथान्यदा विमलेशेन विजने राजा चन्द्रः पृष्टः-३ चन्द्रनरेश ! भवानत्र कथमागतः ? प्रेमलया च कथं परिणयः कृतः कृते विवाहेऽकस्मा| स्केन कारणेन कथमितो द्रुतं गतवान् ? केन तात्रचूडा कृतः? एतत्सर्व वृत्तान्तं ज्ञातुं ममान्युत्कंठावर्वति चेदनापत्ति कथ्यताम् । राज्ञा | चन्द्रेणोक्तम् - भूपते ! दुष्टमन्त्रतन्त्रप्रवीणा मम विमाता वीरमत्याख्या गुणावलीनाम्नी च मे प्रियाऽस्ति । विमात्रा वञ्चिता गुणावली | तत्कथने पतिता, एकदोमे आम्रपादपमासह्यात्रागमनाय प्रस्थानं चक्रतुः, तज्ज्ञोऽहमपि तदानकोटरे छमस्तस्थिवान् । वीरमवी नगराव बहिराम्रपूधामुघाने संस्थाप्योचीय गुणापल्या सममुत्सालोकमायाजागता, मयाऽपि तूणी कोटरामिरीय तदनुसरणं कृतम् । मार्गे हिंसकमन्त्रिभृत्परहं गृहीसस्ते मा सिंहलेशाऽम्पर्ण नीतवन्तः । ससचियेन सिंहलाधीशेन विविधयुक्तिभिरह रुखो यता प्रेमलया कृतसम्बन्धो राजकुमारो जन्मतः कुछयासीदिति देतोः प्रेमलया सह मामुद्वामानन्तरं गमनाय तेन भृशमई कर्थितः ।