________________
*
|| ममाऽपि द्रागेव गन्तव्यमासीदतः कथंचिदई प्रेमलापार्श्वतो निर्गत्य पूर्ववत्तत्रैव कोटरे गुप्तेन स्थितः । मत्पृष्ठऽस्मदिमाता गुणालाक्ली चापि तत्राऽऽगतवती| अथ वयं तत्राऽऽरूढाआमापुरीमागताः, द्वितीयघले मन्मातुरयमुदन्तोशातोऽभूत्, ततोऽविचण्डया तया
विमात्रा मन्त्रबलेनाऽहं कुकुटो विहितः। अथ शैलूशिषाऽऽपतितोऽमितस्ततो भ्रमअत्रेयियान् । इह सिद्धशैलतीर्थमहिम्नः कर्थ मदुधृतिर्जाता कथश्च मानुष्याप्तिरभूदिति सर्व भवतो विदितमेवास्ति । रामचन्द्रस्यास्थादसुमुदन्तं निशम्य मकरध्वजस्पतेर्मनसि महाननुतापोऽजनि । तेन मनसि ध्यातम्-अहो ? चतुरो भूत्वाऽप्य कृष्ठिकथने कथं विश्वास मागतः। स्वस्त्यस्त्वस्मै सुबुद्धिसचिवाय येन राजकुमारी सुरक्षिता, अन्यथा यावज्जीवनमिदं दुःखं शल्यवन्मम मर्मावित् स्यात् । ममाऽस्मादश्रेयसो मुक्तिरसमाव्यैवाऽऽमीत् स कुष्ठयपि नितान्तदुष्टोऽविद्यत, यतः स निजगदसंगोपनाय मदीयां तनयां विषकन्यावेनाजूघुषत् । अद्यास्य कफ्टस्य सर्वात स्फोटनं जातं, तथ्योदन्तप्रकटनश्यामवत् यतः पापघटोऽभग्नः कदापि न तिष्ठति । संप्रति तत्र कश्चित्सन्देहो नाजशिष्टा, यतदुष्टः सभ्य मीषणषड्यन्वरचना कृता । इदानीं तेषां सिंहलनृपसचिवादीनामस्य कुकृत्पस्योचिता शिक्षा दातव्या । यत:-पिता वा यदि वा भ्राता, पुत्रो या यदि चा सुहत् । नीतिच्छेदकरा राज्ञा, हन्तव्या भूतिमिच्छता ५४
इति ध्याता विमलेशेन स्वकर्मकरेभ्य आज्ञा दत्ता-सिंहलनृपादयो ये जनाः कारागारे रुद्वाः सन्ति, तान् सर्वान् मन्समक्षे समानयत । सत्वरमियमाचा कार्यरूपेण परिणतीकृता-ते पञ्चाऽपि सत्यवृत्तकथनाय राजरथुपस्थापिताः।।
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य अपोविंशपरिच्छेदे गुणावल्या समं पत्रव्यवहारः
CCCCEPLOREX