Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
ॐॐॐ
तदानीं नागरिकाः स्त्रियः पुरुषाश्च गवाक्षादालिकाचन्द्रशालाघारूढा राजानं चन्द्रं निरीक्षितुं प्रेमलायै चाऽऽशीर्वचनं दातुं | | लग्नाः । जनता यदा राजमन्दिशसममियाय सदा राजा चन्द्रो विमलेशभकाचजश्च गजादुचीर्णवन्तौ । तत्क्षणे राक्षा मकरध्वजेनाथिम्यो दान वितीय वखाभूषणायैस्तथालंकृतास्तोषिताश्च यथा गृहागतास्ते निजखीभिरपि नोफ्लक्षिताः । अथ शिवकुमारनटं राज्ञा चन्द्रेण स्त्रसमिधावाकार्य तस्मै रूप्यकाणां लक्ष पारितोषिकत्वेनाऽर्पितम्, येन तस्थितिपकल्पा बभूव । पुनस्तेषां नृपाणामप्युपायनदानेन सत्कृतिः कुता, ये तद्रक्षणाय ससैनिकाः सततं तेन सहैव तस्थिवांस आसन्, राजा चन्द्रेण तैः सार्क सख्यं विधाय निजतुल्यं पदं तेभ्यः प्रदत्तम् । कतिदिनानि यावत्सर्वे जना आनन्दोत्सवं मानयन्त आसनगरेऽपि महामहः प्रवर्तते स्म । ततो राजशन्द्रस्याऽनुमतिं गृहीत्वा सर्वे निजं निजं निकेतनं जग्मुः । सर्वत्रानन्दस्याऽवण्डं साम्राज्य संस्थाप्यते स्मेव । इतः प्रेमला प्रहर्षण तथा प्रफुल्लितशरीरा जाता यथा तस्कुचौ कञ्चुक्यां न ममतुः । अथास्या दुःखलेशमपि नावाशिपसानु प्राच्यमपि निजं कष्टं शनैः शनैर्विसस्मार, परं राज्ञो मकरधजस्य स्वप्राककृतकृत्यर्थ महापश्चातापोऽभवत् । सोन्यदा निजतनयाऽभ्यर्णमागतः
साम्बुनेत्रो वक्तुं प्रचक्रमे-प्रियपुत्रि ! अहं त्वत्तः क्षमाप्रार्थनार्थमागतोऽस्मि । मम निजाविचारिते कार्ये पश्चात्तापः समुत्पद्यते, यतः लै षडधिकं दशर्ष यावन्मया जात्वपि प्रेमदृष्टया स्वं न दृष्टा । जनको भूत्वाऽपि मया पितृकर्तव्यं नाऽचरितं, कुष्ठिकनकध्वजकुमारPil कथनेन त्वां विपकन्यां मत्वा ते मृत्युदंडो दत्तस्तदा घेन्मयका सचिवोक्तिर्न स्वीकृता भवेचदा तत्परिणामः कीदृगशुम भागच्छेत् ?
परं तदानीं तव रक्षा त्वद्भाग्येनैव विहिता। यतः औषधं मन्त्रवादञ्च, नक्षत्रं गृहदेवता। भाग्यकाले प्रसीदन्ति, चाभाग्ये यान्ति विक्रियाम् ॥ ४९ ।।

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236