Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
पोजसम्-उसित्यपि शाक्यं ततो वै यथा बलम् । तथैव ब्रुडतोऽपि स्या- सृणालम्भं परम्बलम् ॥ २७ ॥ अपि च-वियोगविधुरापास्तु, पत्युर्नामापि मुत्प्रदम् । किं पुनस्तस्प्रियं वस्तु, सुयोग्यं शुभलक्षणम् ||२८|| प्रेमलायाः प्रेमपुष्टमिदं वचनं निशम्य कुक्कुटराजस्य हृदि महानेव तत्प्रभावः पतितः परं पक्षित्वात्स तदुसरं दातुं न शशाक । इत्थं सौभाग्येन दम्पत्योः संगने जातेऽपि कर्मजेन महदन्तरेण तयोस्तेन कोऽपि लामो नाऽभूत् । यतः - कचित्पाणिप्राप्तं घटितमपि कार्य विघटय-त्यशक्यं केनापि कचिदघटमानं घटयति ।
तदेवं सर्वेषामुपरि परितो जाग्रति विधा-दुपालम्भः कोऽयं जनतनुधनोपार्जनविधौ ॥ २९ ॥
यदा प्रेमोन्मत्ता प्रेमला कुक्कुटरा जाये दुःखोक्त्या निजमानसं दुःखमुक्तं विदधानाऽऽसीत्तदैव तत्र शिवमालागता, तया ताम्रचूडं स्वाने निघाय तच्छरीरे सुगन्धिद्रव्येण संसिच्य तत्सन्निधौ सुखमक्षिका मिष्टान्नादि रक्षितं तच योषयितुं मधुरस्वरेण गायनं श्रावितम् । इत्थं कुक्कुटं प्रसादयित्वाऽनन्तरं तथा प्रेमलां प्रत्याल पितम् - भक्ती चतुरो मासान् यावदमुं कुक्कुट स्वीयपार्श्वे रक्षतु । चतुर्मास्यां व्यतीतायां यदा त्रयमितो गन्तुका भवेम शायद् भवत्यस्य पालनं सप्रेम करोतु | अहमप्यत्र प्रत्यहमेनमवलो - कमायास्यामि । चतुर्षु मासेवनेन भवत्याः कामः पूर्णो भवेतदेतस्याsत्र मोचने मम काप्यापत्तिर्न भविष्यति ।
इत्यं शिवमाला रहस्यगर्भितां वाचमुक्त्वा दवावासमायाता, परं सरलाशया प्रेमला द्वार्तामा रहस्यं नानोषि । सा तु शकटं क्रोडेकरला भूयो भूयः पूर्वत्रचस्य भोजनलालनादिकरणे तन्मयी जाता, इत्थं कुर्वती बहुदिनानि गमयामास । प्रेमला सदैव

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236