________________
पोजसम्-उसित्यपि शाक्यं ततो वै यथा बलम् । तथैव ब्रुडतोऽपि स्या- सृणालम्भं परम्बलम् ॥ २७ ॥ अपि च-वियोगविधुरापास्तु, पत्युर्नामापि मुत्प्रदम् । किं पुनस्तस्प्रियं वस्तु, सुयोग्यं शुभलक्षणम् ||२८|| प्रेमलायाः प्रेमपुष्टमिदं वचनं निशम्य कुक्कुटराजस्य हृदि महानेव तत्प्रभावः पतितः परं पक्षित्वात्स तदुसरं दातुं न शशाक । इत्थं सौभाग्येन दम्पत्योः संगने जातेऽपि कर्मजेन महदन्तरेण तयोस्तेन कोऽपि लामो नाऽभूत् । यतः - कचित्पाणिप्राप्तं घटितमपि कार्य विघटय-त्यशक्यं केनापि कचिदघटमानं घटयति ।
तदेवं सर्वेषामुपरि परितो जाग्रति विधा-दुपालम्भः कोऽयं जनतनुधनोपार्जनविधौ ॥ २९ ॥
यदा प्रेमोन्मत्ता प्रेमला कुक्कुटरा जाये दुःखोक्त्या निजमानसं दुःखमुक्तं विदधानाऽऽसीत्तदैव तत्र शिवमालागता, तया ताम्रचूडं स्वाने निघाय तच्छरीरे सुगन्धिद्रव्येण संसिच्य तत्सन्निधौ सुखमक्षिका मिष्टान्नादि रक्षितं तच योषयितुं मधुरस्वरेण गायनं श्रावितम् । इत्थं कुक्कुटं प्रसादयित्वाऽनन्तरं तथा प्रेमलां प्रत्याल पितम् - भक्ती चतुरो मासान् यावदमुं कुक्कुट स्वीयपार्श्वे रक्षतु । चतुर्मास्यां व्यतीतायां यदा त्रयमितो गन्तुका भवेम शायद् भवत्यस्य पालनं सप्रेम करोतु | अहमप्यत्र प्रत्यहमेनमवलो - कमायास्यामि । चतुर्षु मासेवनेन भवत्याः कामः पूर्णो भवेतदेतस्याsत्र मोचने मम काप्यापत्तिर्न भविष्यति ।
इत्यं शिवमाला रहस्यगर्भितां वाचमुक्त्वा दवावासमायाता, परं सरलाशया प्रेमला द्वार्तामा रहस्यं नानोषि । सा तु शकटं क्रोडेकरला भूयो भूयः पूर्वत्रचस्य भोजनलालनादिकरणे तन्मयी जाता, इत्थं कुर्वती बहुदिनानि गमयामास । प्रेमला सदैव