________________
कुक्कुटराज स्वसमक्षे रक्षन्ती सक्तिं विधाना तदने समुपविष्टा शीतोच्छ्वासं मुशन्ती लोचनाम्पामश्रुधारा वर्षन्ती गद्गद| मिरा निजकष्ट प्रकाशयामास । तदानीं प्रापटूस्वादाकाशे कादम्बिनी व्यानशे विद्यद् विद्योतसे स पनगर्जनं पृष्टिय प्रावतेत । | अनया वृष्टयाऽखिले जगति प्रशान्तेऽपि विरहवाहिना दंदखमाना सा प्रेमलावधिक संतसा जाता। | अत उक्तम्-गर्जति धारिदपटली, वर्षति नपनारविन्दमवलायाः। भुजवल्लिमूलसेके, विरहलता पल्लवं तनुते ३० ___ अतस्ताम्रचूडाभ्यणे विविधवचनैर्ने दुःखं प्रकटयाञ्चकार । शिवमालोक्या कदाचिसस्या भ्रमोऽप्युदपादि, यदय मेव मत्प्रियोऽस्ति. अतः सा पतिमोहवशेन सवाष्पलोचना प्रात—प्रेम अनामयनयानन्तरः कथम् ? अन्यदा च पूर्णकल्पायां प्रेमलया सर्वसौख्यदा सिद्धाचलयात्रा मनसि स्थिरीकता | तत्फलं शास्त्रेऽपि तथा चोक्तम्--
आरम्भाणां निवृत्तिविणसफलता संघवात्सल्यमुबै मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकरपम् । | तीर्थीनत्यं च सम्यग् जिनवचनकृतिस्तीर्थसत्कर्मकत्वं, सिद्धरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि ३१ ___विमलापुरी सिद्धाचलस्योपत्यकायामेवातिशोभमानासीत्, अतस्त्या सर्वाः स्वसख्यः सहगमनाय कथिताः, तदानीमेवैको दैवज्ञस्तत्राऽऽजगाम । प्रेमला तमतिसत्कृत्पाऽपृच्छत्-हे गणकाप्रगण्य किं भवान् कथितुं शक्यते, यन्मम पतिदेवः कदा संगस्पते । यदि भवानस्मिन्विषये कंचिच्छुमसंवादमश्रावयिष्यत्तदाऽहमवश्यं भवन्तं प्रासादयिष्पम् । सविनयं देनझेनोक्तम् अपि राजकुमारि! भई स्वदर्थमेव ज्योतिशास्त्राऽपयनाय कर्णाटक गत आसम् । खोज्नेकशाखाणामध्ययन विषायाऽद्यैव गृहमागतोऽस्मि । महं भव