________________
-
-
-
**
दाहानं विनैव भवत्यै तदेव कथितुमागतोऽस्मि, यद् भवत्पतिदेवो भवत्या अद्य श्वो वाऽवश्यं प्राप्स्यते, चेन्ममेदं वचः सत्यं
प्रमाणितं भवेसदा मे सपारितोषिकं धन्यवाद दद्या मद्विद्या व श्लाघनीया । सनिश्चयमहं ब्रवीमि, यन्मदीयमिदं वचनं कदाप्यन्तं PR न भविष्यति । अत्र मादृशां देवज्ञानां वचसि विकालेऽपि सन्देहलेशो न विधेयो भवत्या।
यतः-दूतो न संचरति खे न चलेच वार्ता, पूर्व न जल्पितमिदं न च संगमोऽस्ति ।
व्योम्नि स्थितं रविशशिग्रहणं प्रशस्तं, जानाति यो द्विजवरः स कथं न विद्वान् ? ॥ ३२ ॥ मौहर्तिकीयामिमामुक्तिमाकर्ण्य प्रहृष्टया तया यथोचितदानेन सत्कृत्य स दैवज्ञो विसृष्टः, पितुरादेशश्चाऽऽसायाऽऽलीमिः सार्ध सिद्धगिरियात्रायै सा प्रस्थिता, कुक्कुटराजश्चापि सह ललौ । शैलारोहणसमये तया कुपकुट पिञ्जरानिष्कास्य स्वपाणावुपवेशितः । ४॥ तदा तीर्थराज सिद्धाचलं वीक्ष्य प्रहृष्टः कुक्कुटराजः स्वजीवितं धन्यं मेने ।
यता-यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । संघेशाईन्स्यपदकृत, स जीयाद्विमलाचलः ॥ ३३ ॥
ऊर्ध्व गते शिवपदस्य शिखरमिव श्रीऋषभदेवचैत्यमदृश्यत । प्रेमलया तत्र प्रविश्य युगादिदेवस्य दर्शनं कृत्वा तस्याऽश्वविधा Dी कृता । भगवतः श्रीऋषभदेवस्य दर्शनमदराप्य कुक्कुटराजोऽपि धन्पम्मन्यो जाता।
यता-शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् | सागराणां सहस्रं च, पूजास्नाप्रविधानतः ॥ ३४ ॥ मूलनायकस्य भगवतो भक्तिं विधाप तत्प्रधानचैत्यात् बहिर्निर्गत्य प्रेमलया कुक्कुटराजं सार्थे नीत्वाऽन्यान्येषु चैत्येषु गत्वा
*
*