________________
Arts
साssभापुरी क चेयं विमलापुरी ? उभयोरियदन्तरं विधते, यवत्र मनसोऽपि गतिर्ने संभाव्यते, तथापि मन्नाथेन यथा व्यवहतं, ॥४॥ तथा कश्चिच्छत्रुरपि न करिष्यति । नाऽसावनाऽजन्तुमईसि न ाहे तर तुं शक्नोमि, अस्यामवस्थायां मदीयदिनानि कथं निसरिष्यन्ति ।
यतः-पदन्यासो गेहाढहिरहिफणारोपणसमो, निजावासादन्यद्भचनमपरद्वीपतुलितम् । ___ वचो लोकालभ्यं कृपणधनतुल्यं मृगद्दशः, पुमानन्या कान्ताद्विधुरिव चतुर्थीसमुदितः ।। २५ ॥
पुनरस्मिञ्जगति मयतादृशः परोपकारिजनोऽपि न दृश्यते, यो मत्प्रियोपान्ते गत्वा ते बोधयित्वा तस्य निष्ठुरं स्वान्तमायेत् । षोडशाब्दे गतेऽपि यन्मानसे स्नेहो नाजनि, तस्य कठोरमनसं विनाऽयत्किं वाच्यम् ? मम पित्राऽपि तत्पृष्ठे मे बहु कष्टं दत्तम्, परं तन्यायमहं केन कुत्र च कारयेयम् ? अस्मिन् जयति स्नेहविधानं सुलभं परं तनिर्वाहो दुष्करोऽस्ति । पुनर्यस्य मानसे प्रेमव न, तेन साध प्रेमकरणन्तु ज्ञात्वा दुःखनिमन्त्रणमिव भवति । स्वं तद्गृहखगोऽसीति, सामवलोक्य मे मानसं पुलकितायमानं जातम् । ___ यतः-यं दृष्ट्वा वाईते स्नेहः, कोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वमित्रकः ।। २६ ॥
अतस्तव समक्षेऽहं हृदयमुद्घाव्य निजदुःखं विलपामि । स्वावलोकनेन में स्वान्तस्य बहुशान्तिप्राप्तिर्भवति । पुनर्ममैवं ज्ञात 8 मवति, यथाऽहं स्वप्रियमेव किं न पश्यामि ? परं हे पक्षिराज ! त्वमपि तद्वदेव निष्ठुरो न भवः, यतो त्रुद्धवस्तृणाश्रयोऽपि
बलिष्ठो भवति ।
WORKKRITY