Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
'इति' एवं 'श्रीमल्लिषेण भूरि विरचिते' श्रिया उपलक्षितो मल्लिषेणः श्रीमल्लिषेरणः स चासो सूरिश्च श्रीमल्लिषरण सूरिः तेन विरचितः कथितः तस्मिन् श्रीमल्लिषेण रि विरचिते । क्व ? भैरव पद्मावती कल्पे भैरवपदमावतीदेव्याः मन्त्रिलक्षणाधिकारः प्रथमः॥१॥
इसप्रकार उभ्य भाषा कवि शेखर श्रीमल्लिषेणाचार्य विरचित भैरव पद्मावती कल्प के मन्त्रि लक्षणाधिकार में हिन्दी भाषा की विजया टीका का प्रथम अध्याय पूर्ण हुआ।
497