Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
( ५५ } पुरुषों में परस्पर द्वेष उत्पन्न हो जाता है याने द्वेष उत्पन्न कर देता है ।।८।।
विद्वेषणकर्म कार्य रञ्जिकायंत्र चित्र नं. ६ देखे । पूर्वोक्ताक्षर संस्थाने लेखिन्या काकपक्षया । मान्तं विसर्ग संयुक्त प्रसाङ्गारविषारुणः ॥६॥ धकारिविष्ठासंयुक्त': ध्वजयन्त्रं सनामकम् । लिखित्वोपरि वृक्षारणां बद्धमुच्चाटनं रिपोः ॥१०॥ द्वादशरञिकामन्त्रोद्धाराधिकारः ।।४॥
[संस्कृप्त टीका]-'पूर्वोक्ताक्षर संस्थाने' विष कर्म लिखित-र्य-इत्यक्षरस्थाने । 'मान्त्रं' यकारम् । कथम्भूतम् ? 'विसर्ग संयुक्तम्' बिन्दुययुतं लिखेत् । कया ? 'काक पक्षया लेखिन्या' का पक्ष जनित लेखिन्या । कः ? 'प्रताङ्गार विषारुणः' स्मशानाङ्गारविष काक रक्तः। कथम्भूतैः धकारिविष्ठा संयुक्त' धूकारिः काकः, तस्य विष्ठा धूकारिविष्ठा तथा संयुक्तः। ध्वजयन्ग' सूती कपट ध्वजयन्तां एतदुच्चाटनयन्त्रम् । कथम्भूतम् ? 'सनामकम्' देवदत्तानामान्वितम् । 'लिखित्वा' विलिख्य । 'उपरि' अग्रे । केषाम् ? 'वृक्षाणां कलितरूणाम् । 'बद्ध" निबद्धम् । रिपोः शत्रोः । 'उच्चाटनं' उच्चाटनं स्यात् ।। उच्चाटन कर्म करणे यः-रंजिकायन्त्रम् ॥१०॥
हिन्दी टीका]-पहले कहे अनुसार 'य' इस अक्षर के स्थान में 'य' कार लिखे य, कार को विसर्ग सहित करे, यानी यः अक्षर को कौए के पंख की कलम से स्मशान का कोयला, कौए का रक्त, कौए की विष्टा, इन पदार्थों की स्याही बनाकर, प्रसूतास्त्री के कपड़े पर नाम सहित यंत्र लिखकर बिहेड़े के पेड़ पर यंत्रलिखित वस्त्र को ध्वजा की तरह बांधने से शत्रु का उच्चाटन होता ।।१०।।
उच्चाटन कर्म के लिये यः यह रंजिका यंत्र है चित्र नं ६ देखें । शृङ्गोगरलरक्ताभ्यां नृकपालपुटे लिखेस । प्रतास्थिजातलेखिग्या यः स्थाने तु नमोऽक्षरम् ॥११॥
[संस्कृत टीका]-शृङ्गीगरलरक्ताभ्यां' शृङ्गीविषरासभरक्ताभ्याम् । 'नकपाल पुटे लिखेत्' मनुष्य कपाल सम्पुटे लिखेत् । कया ? 'प्रतास्थिजातलेखिन्या' शवास्थिजनित लेखिन्या । 'य: स्थाने पूर्व लिखितफड्यकारस्थाने । 'तु' पुनः किम् ? 'नभोऽक्षरम् हकारं लिखेत् ॥११॥