Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
यन्त्रं सम्यग् लिखित्वा । 'जलजनागिन्याः' अलोद्भवसपिण्याः। 'पुच्छं विधायति' नागिन्याः पुच्छं गृहीत्वा तद्वस्त्रमध्ये निक्षिप्य तिं कृत्वा । तद्दीपात्' सतिप्रबोधितवीपात् । 'पानयेत्' समानयेत् । काम् ? 'नारीम्' वनिताम् ॥८॥
[हिन्दी टीका |-अथवा अन्य प्रकार से रजस्वला स्री के वस्त्र पर पहले कहे हुए यंत्र को लिखकर उस सहित पानी में रहने वाले सर्प की पुंछ को ग्रहण कर उसे कपड़े में मिलाकर उसकी बाती बनावे, उस बाती को बना कर जलाने से स्त्री का आकर्षण होता है ।।
यंत्र चित्र नं. २७ ही देखें । ह्री कारमध्ये प्रविलिख्य नाम षट् कोण चक्र बहिराविलेख्यम् । कोणेषु तत्वं त्रिषु चोवंकोरणद्वये पुनरयू मधरों लिखेच्च १६॥
[ संस्कृत टोका ]-'ह्रीं कार मध्ये' भुवननाथाधिपमध्ये । 'प्रविलिख्य' प्रकरण लिखित्वा । किम् ? 'नाम' देवदत्तनाम । 'षट्कोणम् । 'बहिः' तवही काराद् बहिः । 'पालेख्य समन्तादालेख्यम् । 'कोरणेषु षट्कोणेषु । 'तत्त्वं' ह्रो कारम् । 'त्रिषु च' अधोगतपायकोरणद्वयम । ऊर्ध्वगत कोणमेकम , एवं कोणत्रये ही कार लिखेत् । 'ऊर्ध्वकोरणद्वये' पार्श्वकोण द्वये । 'पुनः' पश्चात् । '
यूएy” इति लिखेत् । 'अधरों लिखेच्च अधोगत मध्य कोणे उँ लिखेत् । 'च' समुच्चये ॥६॥
हिन्दी टीका]-ह्री कार के मध्य में देवदत्त लिखकर ऊपर से षट कोण बनावे फिर उस प्रट्कोण में ऊपर कोणे में ह्री, उसके बाद य्यू फिर ह्रीं फिर ॐ फिर ह्रीं, उसके बाद य्यूं क्रमशः लिखे ।।६।।
पाशाङ्क शो कोएशिखान्तरस्थौ मन्त्रावृतं वायुपुरं च बाह्म । प्राकृष्टिमिष्टप्रमदाजनानां करोति यन्त्र खदिराग्नितप्तम् ॥१०॥
[संस्कृत टोका]--'पाशाङ्क शौ कोरपशिखान्तरस्थी' षट्कोणचक कोणेषु पाशाङ्क शो प्रो को। 'मन्त्रावृतं' षट्कोण चक्रबहिः वक्ष्यमाणमंत्रेणावेष्ठितम् । वायुपुरं च बाह्य' तन्मत्रवलयबहिः प्रदेशे वायुमण्डलम् । 'चः' समुच्चये। 'प्राकृष्टि' आकर्षणम । कासाम ? 'इष्ट प्रमदाजनानां' स्वेप्सितस्रीणाम । करोति कुरुते । कितत् ? यन्त्रम' कथितषट् कोरण यन्त्रम किविशिष्टम ? खदिराग्नितप्तम' खदिरकाष्ठाग्निनातापितम् ॥१०॥