Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti

View full book text
Previous | Next

Page 191
________________ । । १७७ ) [संस्कृत टीका]-"उँ नमो भगवत्यादिमन्त्रं' उँ नमो भगवति इत्यादि वक्ष्यमारणमन्त्रं । 'अष्टोत्तरं शतं' अष्टाधिक शतम् । 'पठित्वा पठनं कृत्वा । 'क्रोश पटहं कोशडमरुम् । 'ताडयत्' ताउनं कुर्यात् । 'बष्टसन्निधौ' वष्टस्य पावें ॥१६॥ मन्त्रोद्धार :-उँ नमो भगवति ! युद्धगरुडाय सर्व विष विनाशिनि ! छिन्द छिन्द भिन्द भिन्द । गृह्ण गृह्ण एहि एहि भगवति ! विद्ये हर हर हुं फट् स्वाहा ।।दष्ट तौ कोशपटहताडन मन्त्रः ॥ [हिन्दी टीका]-इस मंत्र को १०८ बार जप कर दष्ट पुरुष के सामने खूब बाजे बजने से विष दूर हो जाता है ।।१६।। ___मंत्रोद्धार :-ॐ नमो भगवति वृद्ध गरुडाय सर्व विष नाशिनि छिन्द-२ भिद-२ गृह्ण-२ एहि-२ भगवति विद्ये हर-२ हुं फट् स्वाहा ।। धुत्वार्धचन्द्र मुद्रा दक्षिण भागेऽहिवंशिनः स्थित्वा । वदतु तव गौरिदानों तस्करलोकेन नीतेति ॥२०॥ [संस्कृत टीका]-'धृत्यार्धचन्द्रमुद्राम्' अर्धचन्द्राकारां-यागकराङ्ग ष्ठतर्जनौम्यां धृत्वा मुद्राम् । क्व ? 'दक्षिण भागे' दक्षिणदिग्भागे । कस्य ? 'अहिवंशिनः' सर्पबष्ट पुरुषस्य । 'स्थित्वा' उषित्वा । 'ववतु' भाषताम् । कि बदतु ? 'तव गौः' स्वदीया गौः। 'इदानों' साम्प्रतं । 'तस्करलोकेन' दस्युजनेन । 'नीतेति' गृहीत्वा नीतेति वदति ॥२०॥ [हिन्दी टीका]-उसके बाद सर्प दष्ट पुरुष के दाहिनी ओर बैठ कर बांये हाथ ने अर्द्धचंद्राकार मुद्रा बनाकर जोर से कहे कि तुम्हारी गाय को अभी-अभी चोर ले गये हैं ॥२०॥ तं समान्य पादेन याहीत्युक्त स धावति । उत्थापयति तं शीघ्र मन्त्र सामर्थ्य मोशम् ॥२१॥ [संस्कृत टोका]-तं समाहन्य पादेन' तं दष्टपुरुषं मन्त्रिणा स्वपादेन पाहन्य। 'याहीत्युक्त' गच्छेत्युक्त । 'स धावति' स वष्ट पुरुषो धावनं करोति । 'उत्थापति तं शीघ्र' तं दष्टपुरुषं झटित्युत्थापयति । 'मन्त्रसामर्थ्यमीरशं' भगवत्या मन्त्र माहात्म्यमीशं एवं विधम् ॥२१॥ क्रोशपटहताउनेन दष्टोत्थापनविधानम् ॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214