Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text ________________
( १८५ )
[ संस्कृत टीका ] - 'वामं सुवर्ण रेखायाः ॐ सुवर्ण रेखाया इति पदम् । 'गरुडाज्ञापययीति पदम् । 'स्वाहान्तं मन्त्रमुच्चार्य' स्वाहाशब्दमन्तेकृत्था तन्मन्त्रं पठित्वा । ' कुण्डली करणं कुरु ॥३२॥
मन्त्रोद्धार
ॐ सुवर्ण रेखाया गरुडाज्ञापयति कुण्डलीकरणं कुरु कुरु
स्वाहा।
| संस्कृत टीका ] - इस मंत्र का जाप करने से सर्प कुण्डलाकार होता है । मंत्र :- ॐ सुवर्ण रेखाया गरुडा ज्ञापयति कुण्डली करणं कुरु कुरु
स्वाहा ||३२||
सर्प घट प्रवेश मंत्र
सप्रणवः स्वाहान्तो ललललललसंयुतः करोत्येषः 1 मन्त्रो घटप्रवेशं क्षरणेन नागेश्वरस्यापि
॥३३॥
[ संस्कृत टीका ] - 'सप्ररणवः स्वाहान्तः' उकारादिः स्वाहाशब्दान्तः । 'ललललललसंयुतः' लललललल इत्यक्षरैः षड्भिर्युक्तः । 'करोति' कुरुते । 'एषः मन्त्रः । एतत्कथितमन्त्रः किं करोलि ? 'घटप्रवेशं' कुम्भप्रवेशं । 'क्षणेन' क्षणमात्रेण । कस्य ? 'नागेश्वरस्यापि' नागाधिपस्यापि क्षणेन घटत्रवेशं करोति ॥३३॥
मन्त्रोद्धार :- - ॐ लललललल स्वाहा || फरिणकुम्भप्रवेशनमन्त्रः ॥
| हिन्दी टीका ] - इस मंत्र का जाप्य करने से नागों का ईश्वर भी क्यों न हो उसको भी एक ही क्षण में घट में प्रवेश करना पड़ता है ||३३|| मंत्रोद्धार : – “ ॐ ल ल ल ल ला ला स्वाहा । "
नाग स्तम्भक रेखा मंत्र
ॐ
गरुडा ठठेति तन्मुद्रया कृतां रेखाम् । भुजगो मरणावस्थां न लङ्घते तां कदाचिदपि ॥ ३४ ॥
[ संस्कृत टीका ] - उहाँ ह्रो गरुडाय ठठेति' ॐ ह्रां ह्रीं गरुडाज्ञा ठठ इत्यनेन मन्त्रेण । 'तन्मुद्रया' गुरुडमुद्रया । 'कृतां रेखाम्' मन्त्रिणा भूमौ कृतां रेखा । 'भुजगो 'मरणावस्थः सर्पो मरणावस्थां प्राप्तः । 'न लङ्घते' लङ्घयं कर्तुं न शक्नोति । 'earfaraft' कस्मिश्चित्कालेऽपि ॥ ३४ ॥
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214