Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti

View full book text
Previous | Next

Page 209
________________ : : ( १६५ ) ग्रन्थकार की गुरु परम्परा सकल नृपमुकुटघटित चरणयुगः श्रीमदजितसेनगरणी । जयतु दुरितापहारी भव्योध भवार्ण बोसार ॥५३॥ [ संस्कृत टीका ] - ' सफलनूपमुकुटघटित घरसा युग: ' सकल भूपालमुकुटघटितपादारविन्दद्वयः । 'श्रीमदजित सेनगरणी' श्रीमवजितसेनाचार्य: । 'जयतु' सर्वोत्कर्षरण वर्तताम् । 'दुरितापहारी पापापहारी । पुनः कथम्भूतः ? 'भण्यौध भवार्णवोत्तारी' भव्यजन समूहस्य संसार समुद्रोत्तारकः ।। ५३३ [ हिन्दी टीका ] - जिनके चरण युगल राजाओं के सिर पर शोभित मुकुट मरियों से वंदित हैं जो पाप के नाशक हैं भव्यजनों को संसार समुद्र से पार उतारने वाले हैं ऐसे श्री अजितसेनगरि मुनि सदा काल जयवंत हों ।।५३|| जिन समयागमवेदी गुरुतर संसार कान नोच्छेदी । कर्मेन्धनदहनपटुस्त कियः कनकसेनगरिः ॥५४॥ [ संस्कृत टीका ]- 'जिनसमयागमवेदी' जिनेश्वर समय सकलागमज्ञाता । 'गुरुतरसंसार काननोच्छेदी' दुर्धरसंसृति कान्तारोन्मूलनसमर्थः । 'कर्मेन्धनदहनपटुः ' सकल कर्मेन्धनदनक्रियायां प्रतीय दक्षः | 'तच्छिष्यः' श्रीमवजित सेनाचार्यस्य शिष्यः । कः ? 'कनकसेनगरिगः' कनकसेनाचार्यः ॥ ५४ ॥ [ हिन्दी टीका ] - श्रागम वेदी, संसार रुपी बन को छेदने वाले कर्म रुपी ईन्धन को जलाने में चतुर श्री कनकसेनगरि उनके शिष्य थे || ५४ ॥ चारित्रभूषिताङ्गी निःसङ्गो मथितदुर्जयानङ्गः । तच्छिष्यो जिनसेनो बभूव भव्याजधर्माशुः ।। ५५ ।। I [ संस्कृत टीका ] - ' चारित्रभूषिताङ्गः सकल चारित्रभूषित शशेरः । 'निः सङ्गः' बाह्याभ्यन्तर परिग्रहरहितः । 'ममितदुर्जयानङ्गः' बुर्जयश्चासौ प्रनङ्गश्च दुर्जयानङ: मथितो दुर्जयानङ्गो येन स मथितदुजर्यानङ्गः निर्जितमदनः । ' तच्छिष्यः' कनकसेनाचार्यस्य शिष्यः । कः ? जिनसेनाचार्यः | 'बभूव' संजातः । कथम्भूतः ? 'भव्य धर्माशु' भन्यकमलप्रबोधन दिवाकरः ।। ५५ ।।

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214