Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
लिखित्वा 'यन्त्र' एतद् यन्त्रम् । क्व ? फलके' पट्टिकायाम् । कस्य ? 'वटस्य' न्यग्रोधवृक्षस्य । केः कृत्वा ? गोरोचनसंयुतकुन माछ:' गोरोचनान्वितकुडू मादिद्रव्यः । 'साध्यस्य नामारुणचन्दनेन' साध्यमनुज नामान्वितं यन्त्रं रक्तचन्दनेन लेख्यम् ॥७॥
हिन्दी टीका] -उसके बाद इस यंत्र को अर्द्ध चंद्रमाकार से घेर दे, इस यंत्र को अच्छी तरह से लिखे, किस के ऊपर लिखे ? वट वृक्ष के पाटीया के ऊपर, गोरोचन, केशर से लिखे, साध्य के नाम वाले यंत्र को लाल चंदन से लिखे ।।७।।
कृत्वा ततश्चोभय सम्पुटं च श्रीपार्श्वनाथस्य पुरो निवेश्य ।। सन्ध्यासु नित्यं करवीर पुष्तर्भधेदवश्यं जपतः सुसाध्यम् ॥८॥
[संस्कृत टीका]-'ततः तस्मादनन्तरम् । 'चः' समुच्चये । 'उभयसम्पुटे चं' साध्यसाधकयोलिखित यन्त्र सम्पुटम् 'कृत्वा' विरचय्य । 'श्री पार्श्वनाथस्य श्री पार्श्वनाथतीर्थङ्करस्य 'पुरः' अग्रे "निवेश्य' संस्थाप्य । कासु ? सन्ध्यासु' त्रिषुसन्ध्यासु। 'नित्यं सर्वकालम् 'जपतः' जाप्यं कुर्वतः । कः ? 'करवीरपुष्पैः' रक्तकरवीर पुष्पैः । जपतः पुरुषस्य 'अवश्य' निश्चयेन 'सुसाध्यं' सम्यक् साध्यं भवेत्' स्यात् ।।
[हिन्दी टीका]-उसके बाद साधक यंत्र और साध्य यंत्र को संपुट करके माने दोनो को एक साथ यंत्र का एक ही तरफ मुँह करके, मुंह मिलाकर यंत्र को संपुट कर दो, फिर उस यंत्र को पार्श्वनाथ तीर्थकार की मूर्ति के सामने स्थापन करके, त्रिकाल कनेर के फूलों पर जाप्य करने से साधक को यंत्र की मिद्धि होती है ।।८।।
इष्ट पाकार्षण यंत्र चित्र नं. ३१ देखे। अन्त्यवर्ग तृतीय तुर्य वकारतत्त्ववृताह्वयं हंसवर्णवृतं ततो द्विगुणीकृताष्टदलांबुजम् । तेषु षोडश सत्कलाः शिरसोनशून्यवृतं बहियिया परिवेष्टितं प्रणवादिकादिभिरावृतम् ॥६॥
[संस्कृत टीका]-'अन्त्यवर्गः' शवर्गः । 'तृतीयः' तस्य शवर्गस्य तृतीयाक्षरः सकारः । 'तुर्यः' चतुर्थ हकारः । 'वकारः' धकराक्षरम् । 'तत्त्वं' ही कारः । 'वताह्वयं' एतैश्चतुभिरक्षररावेष्टित देवदत्तनाम । 'हंसवर्णवृतम्' तदक्षरचतुष्टयाद् बहिः 'हंसः' इतिवर्णरावृतम् । 'ततः' हंसबलयात् "द्विगुणीकृताष्टदलाम्बुजम्' षोडशदलपमम् । 'तेषु' षोडशदलेषु 'षोडश सत्कलाः' प्रकारादिषोडशस्त्रराः। 'शिरसोनशून्यवृतंबहिः'