Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
( १६८ ) दूतमुखोस्थित वर्णान् द्विगुणीकृत्य निभिर्हरेद्भागम् । शून्येनोद्धरितेन च मृति जीवितमादिशेत प्राज्ञः ॥३॥
[संस्कृत टोका]-'दूत मुस्खोस्थित वन द्विगरणीकृत्य तानि प्रश्नाक्षराणि सर्वाणि द्विगुणीकृत्य । 'त्रिभिहरेद्भागं' तद्विगुणित राशि त्रिभिभाग हरेत् । 'शून्येनोद्धरितेन च तद्भागावशेष शून्येन शून्य समच्छेदेन एकद्विरवशिष्टेन च । "मृत जोवितमादिशेत्' शून्येन दष्टस्य संग्रहाभावमादिशेत्, एकविरुद्धरितेन वष्टस्य संग्रहोऽस्तीत्यादिशेत् ॥३॥
। हिन्दी टीका ]-प्रश्नकर्ता के मुख से निकले हुये प्रश्नाक्षरों को द्विगुणित करके तीन का भाग देने से यदि शेष शून्य बचे तो मृत्यु होगी और अन्य संख्या शेष रहे तो, बच जावेगा ।।३।।
हं वं क्षं मन्त्र मन्त्रिततोयेनोद्ध षति यस्य गात्रं चेत् । स च जीवत्यथवाक्षिस्पन्दनतो नान्यथा दष्टः ॥४॥
[संस्कृत टीका]-'हं वं क्षं मात्रः' हं वं क्षं इति मन्त्रः। 'मन्त्रिततोयेन' अनेन मन्त्रेणाभिमन्त्रितोदकेनाच्छोटितेन । 'उद्धषति यस्य गात्रं चेत्' यस्य दष्टस्य शरीरं कम्पबच्चेत् । स च जीवति' स उद्ध षितगात्र पुरुषो जीवति । 'प्रथवाक्षिस्पन्दनतः' प्रन्येन प्रकारेणाक्षणोरुन्मीलनेन संदष्टो जीवति । 'नान्यथा दष्टः' यस्य दष्टस्य तदुदकसिञ्चनेन गात्रोद्ध षणं तदक्षिरचन्दनं च न विद्यते तस्य दष्टस्य जावितं न स्यादिति ज्ञातव्यम् ॥४॥
[हिन्दी टीका ]-हैं, व, क्षं इस मंत्र से पानी मंत्रित करके सर्प दंप्टा के ऊपर डालने से यदि हाथ-पांव हिलाता है, आँखों को फिराता है, कांपता है, तो बुद्धिमान मंत्री उसको जीवित समझे अन्यथा मर गया है ।।४।।
इति संग्रहपरिच्छेदः । प्रतः परमडन्यासोऽभिधीयते -
क्षिप नु स्वाहा बीजानि विन्यसेत् पादनाभिहृन्मुखशीर्षे । पोतसित काञ्चनासितसुरचापनिभानि परिपाटया ॥५॥
[ संस्कृत टीका ]-"क्षिप ऊँ स्वाहा बीजानि' क्षिप उँ स्वाहेति पञ्च बीजानि । 'विन्यसेत्' विशेषेण स्थापयेत् । केषु ? 'पावनाभिहन्मुख शीर्षे' पादद्वये, मानौ, हृदय, प्रास्ये, मस्तके इत्येतेषु पञ्चसु स्थानेषु । कथम्भूतानि बोजानि । 'पीत