Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
। १२४ )
| हिन्दी टीका ]-मरी हुई विधवा ब्राह्मणी के पांव का पालतक (महावर) से उसके शव को ढके हुये वस्त्र में से जो मुंह पर ढका हना है ऐसे कपड़े पर लिखे एक विधवा पाभरण रहित स्त्री का चित्र बनावे ।।२४।।
प्रगवं विच्चे मोहे स्वाहान्तं सप्तलक्षजाप्येन | एकाकिनी निशायां सिद्धयति सा यक्षिणीरण्डा ॥२५॥
[संस्कृत टीका]-'प्रणवं' उकारम् । कथम्भूतम् ? 'विच्चे मोहे स्वाहान्तम् विच्चे मोहे स्वाहाशब्दान्तम् । 'सप्तलक्ष जाप्येन' सप्तलक्षप्रमाण मेतन्मन्त्रजापेन । 'एकाकिनी' एकाकिनी भूत्वा। 'निशायां' रात्रौ । 'सिद्धयति' सिद्धिं प्राप्नोति । कासौ ? 'यक्षिणी रण्डा' सा रण्डा यक्षिणी ॥२५॥
मन्त्र :-उँ विच्चे मोहे स्वाहा ।
[ हिन्दी टीका -प्रणव ॐ पूर्वक बिच्चे मोहे, अंत में स्वाहा को लिखे यानी ॐ विच्चे मोहे स्वाहा, मंत्र का एकाकी होकर सात लक्ष जाप्य करने से रण्डा यक्षिणी सिद्ध होती है ।।२५।।
यत् साधकाभिलषितं तत् तस्मै वस्तु सा ददात्येव । क्षोभं प्रयान्ति रण्डाः सर्वा अपि भुवनतिन्यः ॥२६॥
[संस्कृत टीका]-'यत् साधकाभिलषितम्' यत् किञ्चित् साधक पुरुषस्य मनोवाञ्छितम् । 'तत्' तद्वस्तु तस्मै तस्मै साधकाय । 'सा ददात्येव' सा यक्षिणी न केवलं वस्त्वेव ददाति, अपितु 'क्षोभं प्रयान्ति' क्षोभं गच्छन्ति । काः? 'रण्डाः' विधवाः । सर्वा अपि भवनवतिन्यः' समस्ता अपि भुवनाभ्यन्तर तिन्यः ॥२६॥
[हिन्दी टीका |-इस मंत्र के प्रभाव से साधक को रण्डा यक्षिरिण मनोभिलसित पदार्थों को देती है सिर्फ पदार्थों को ही नहीं देती किन्तु त्रिभुवन में रहने वाली सभी विधवाओं को क्षुभित कर देती है अर्थात् क्षोभ को प्राप्त होती हैं ।।२६।।
तत्त्वं मन्मथनीजस्य तलोपरि विचिन्तयेत् । पार्श्वयोरेव लंपिण्ड भ्रमन्तमहणप्रभम् ॥२७॥
[संस्कृत टीका]-'तत्त्वं' ह्रो कारम् । 'मन्मथबीजस्य' कामदेव बीजस्य क्ली कारस्य । 'तलोपरि' ततः फ्लो कार|परिप्रदेशे ह्रीं ह्रीमिति । 'पार्श्वयोः' तत्वली कारोभयपार्श्वयोः । एव । 'लं पिण्डं' क्ले कारम् 'विचिन्तयेत्' ध्यानं कुर्यात् । १ निश्चतं इति ख पाठः ।