Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
( १४२ )
बाकी विधान पूर्व की तरह से जानना चाहिये । दीपनिमित्त विधान है । सुन्दरी यंत्र चित्र नं. ३६ देखें।
इदानों कर्णपिशाची विधानमभिधीयते--- श्रवणपिशाचिनि मुण्डे ! स्वाहान्तः प्रणवपूर्वकोच्चार्यः । सिद्धपति च लक्षजाप्यात् करणं पिशाचीत्ययं मन्त्रः ॥२२॥
[ संस्कृत टीका ]-'श्रवण पिशाचिनि मुण्डे' श्रवण पिशाचिनि मुण्डे इति पदम् । 'स्थाहान्तः' स्वाहाशब्दान्त्यः । पुनः कयम्भूतम् ? 'प्रणवपूर्वकोच्चार्यः' उकारमादि कृत्वोच्चारितः । 'सिद्धयति च लक्ष जाप्यात्' लक्ष प्रमारग जाप्यात् सिद्धि प्राप्नोति । 'कर्णपिशाचीत्ययं मन्त्रः' अयं मन्त्रः कर्णपिशाची नाम स्यात् ॥२२॥
मन्त्रोद्धार :-१ श्रवणपिशाचिनि मण्डे ! स्वाहा ।।
[हिन्दी टीका-प्रणव पूर्वक ॐ और अंत में स्वाहा लिखे, श्रवणपिशाचिनिमुण्डे को लिखे । मंत्र का एक लक्ष जाप करने से कर्णपिशाची मंत्र सिद्ध होता है ।।२२।।
मंत्रोद्धार :-ॐ श्रवणपिशाचिनि मुण्डे स्वाहा । मन्त्र परिजप्त कुष्टं हृन्मुख कर्णाडिघ्रयुगलमालिप्य । सुप्तस्य कर्णमूले कथयति यचिन्तितं कार्यम् ॥२३॥
[संस्कृत टीका]-'मन्त्र परिजप्त कष्टं' कर्णपिशाचिनी मन्त्रेणक विशतिवाराभिमन्त्रितं कुष्टं उदकपेषितम् ।' हन्मुखकर्णाघ्रियुगलमालिप्य' एतेनोवकेन पिष्ट कुष्टेन हृदयवदन श्रवणयुगलपादयुगलानि लेपयित्वा । 'सुप्तस्य' निद्रितस्य । 'कर्णमूले' श्रवणमूले । 'कथयति' वदति । 'यचिन्तितं कार्य यत् प्रतीतानागतवर्तमानेप्सितं प्रयोजनम् ॥२३॥
[हिन्दी टीका]-मंत्रबादी इस मंत्र से कठ को २१ बार मंत्रित करके उसको पीसकर कर हृदय, मुख दोनों कानों पर दोनों पैरों पर लगाकर सोबे तो कर्णपिशाचिनी देवी सोते समय चिन्तित कार्य को कान में कहती है ।।२३।।
मलयूंकार चतुर्दश फलान्वितं कूटयोजक विलिखेत् ।। शिखिवायुमण्डलस्थं सनामखरताडपत्रगतम् ॥२४॥
१. उही श्रवण पिशाचिनी इतिख पाठः । २. मलक्यू कार इति स पाठः ।