Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
( १४६ )
[ हिन्दी टीका ] - मनशिल, गंधक [ गोरोचन ] और हरिताल का चूर्ण बनावे, फिर सफेद ग्रार्क की रूई और कमल नाल के तागे को मिलाकर बनी बनावे ||२६||
साकङ्ग, तैल भाव्या तया प्रदीपं विबोधयेन्मन्त्री |
यत्रा मुख मगम दोपस्तत्रास्ति वसुराशिः ||२७||
[ संस्कृत टीका ] - साकङ्ग, तेल भाव्या, सा कृता वर्तिः कङ्ग.. तैलेन भावनीया तथा एवं विध वर्त्या, प्रदीपं प्रकाशितदिपम् विबोधयेत्, प्रज्वालयेत् । कः मन्त्री मन्त्रवादी, यत्राधो मुख मगम द्वीपः तत्र यस्मिन् स्थले तद्दीपः अधोमुखं गच्छति, तत्रास्ति वसुराशिः तस्मिन् स्थले सुवर्णराशिरस्तीति ज्ञातव्यम् ।।२७।।
[ हिन्दी टीका | -उस बत्ती को कागनी के तेल में भिगोकर दीपक को जलावे, वह दीपक जहाँ नीचे को मुखवाला हो जावे वहीं धन की राशि जाननी चाहिये ||२७||
विनयादि प्रज्वलित ज्योतिद्दिशायां मरुप्रभोऽन्तपदम् । प्रपठन् मनसा मन्त्रं प्रदोपमालोकयेन्मन्त्री ॥ २८ ॥
।
[ संस्कृत टीका ] - 'विनयादि' उकारपूर्वम् 'प्रज्वलित ज्योतिद्दिशायाम्' इति पदम् । पुनः कथम्भूतम् ? 'मरुाभोऽन्तपदम्' स्वाहा शब्दान्वितम् । 'प्रपठन् मनसा मन्त्र' एवं विशिष्ट मन्त्रं मानसेनोच्चारयत्। 'प्रदीप' प्रकृष्टं दीपम् 'श्रालोकयेत्' विलोकयेत् । कः ? 'मन्त्री' मन्त्रवादी ||२८||
मन्त्रोद्वार : ॐ ज्वलितज्योतिदिशायां' स्वाहा । इयं दीपर्वातः प्रश्वखुरे रिकाय वा प्रतिबोध्य संस्थाप्यावलोकनीया ||
[हिन्दी टीका ] - दीपक की बत्ती जलाते समय उक्त मंत्र का शुद्ध उच्चारण करे । दीपक को बनी सहित घोड़े की नाल अथवा घोड़े के खुर ( सूम) पर रखे अथवा लोहे की छुरी पर रखे और ध्यान लगाकर, एकाग्रचित्त से देखें ||२८॥
गणितनिमित्त
प्रायोर्वेशन दीनवग्रहनग व्याधि प्रसूनाक्षरा ortकृत्य नखान्वितं त्रिगुणितं तिथ्या पुनर्भाजितम् ।
१. ॐ ह्रीं प्रज्वलित इति पाठ: ।