Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
अग्निपुटकोष्ठमध्ये कलावृतं नाथमङ्ग,शनिरुद्धम् । कोष्ठे। प्रणवङ्क शमायारतिनाथरंरश्च ॥६॥
[संस्कृत टीका]-'अग्निपुट कोष्ठमध्ये' शिखिमण्डल द्वय सम्पुट कोष्ठमध्ये । 'कलावृत्तं' षोडशकलाभिरावृतम् । कम् ? 'नाथम्' भुवननाथं ह्री कारम् । कथम्भूतम् ? 'प्रङ्क शनिरुद्धम् तद् ह्री कारोभयपाश्र्चे कोंकार द्वयरुद्धम् । 'कोष्ठेषु' तदग्निपुटषट् कोणेषु। 'प्रणवाङ्क शमाया रतिनाथरंरश्च' प्रथम कोष्ठे , द्वितीय कोष्ठे को', तृतीय कोष्ठे ह्री', चतुर्थ कोष्ठे क्लो पञ्चम कोष्ठे रं, षष्ठकोष्ठे रः ॥६॥
[हिन्दी टीका]-साधक पहले ही लिखे, उसके दोनों बाजु कों लिखे, फिर एक वलय बनाकर, षोड़श स्वर को लिखे उसके बाद अग्नि मण्डल संपुट बनावे, पट कोण का। उस षट कोण के प्रत्येक कोने में क्रमशः ॐ, क्रों, ह्रीं', क्लीं रं और रः बीजों को लिखे ॥६॥
कृष्णाशुनकस्य जङ्खाशल्ये प्रविलिख्य मनुजरक्तन । खदिराङ्गारस्तप्ते सप्ताहादानयत्यबलाम् ॥७॥
[ संस्कृत टीका ]-'कृष्णाशुनकस्य' असितभषणस्य । 'जङ्काशल्ये । सच्छुनकदक्षिणजङ्गास्थि । 'प्रविलिख्य' प्रकर्षेण लिखित्वा । केन ? 'मनुजरक्तन' नररुधिरेण । 'खदिराङ्गारः' खदिरकाष्ठाङ्गारः 'तप्ते' तापिते सति । 'सप्ताहात्' सप्तदिन मध्ये । 'प्रानयति' समानयति । काम्? 'अबलाम्'वनिताम् ॥७॥
[हिन्दी टीका] -काले कुत्ते के जङ्घा की हड्डी पर मनुष्य के हाथ के रक्त से यंत्र लिख कर खदिराग्नि में यंत्र को तपाने से सात दिन में ही, इच्छित स्री का आकर्षण होता है ॥७॥
अंनना अाकर्षरण यंत्र चित्र नं २७ देखे । अथवा रजस्वलाया वस्त्रे संलिख्य जलजनागिन्याः । पुच्छं विधाय यति तद्दीपादानयेन्नारीम् ॥८॥
[ संस्कृत टीका -'अथवा' अन्येन प्रकारेण वा। 'रजस्वलायाः' पुष्पवत्याः। 'वस्त्रं तदस्त्रे । 'संलिख्य' प्राकशुनकास्थिलिखिताग्निपुटकोष्ठेत्यादि
१. ग पुस्तके 'भूजरक्तन' इति पाठोदश्यते, टिप्पण्या स खररक्तं न इति तस्यार्थी निर्षिश्यते ।