Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
( ५६ )
श्मशाने निक्षिपेद् यन्त्रं यावत् तद् भुवि तिष्ठति । परिभ्राम्यसौ तावद् वरी काक ईव क्षितौ ॥ १४ ॥ ॥
[ संस्कृत टीका ] - ' श्मशाने' श्मशानभूमौ । निक्षिपेत् । किम् ? 'यन्त्रम्' 'यावत् तद् भुवि तिष्ठति' यावत्कालं तद् यन्त्रं भूम्यां तिष्ठति । 'परिभ्राम्यत्यसौ तावद् वैरी काक इव' असौ वैरी तावत्कालं काक इंव भ्रमणं करोति । क्व ? 'क्षिती' पृथिव्याम् || उच्चाटन कर्म कररग फञ्जिकायन्त्रम् १४ ।।
[ हिन्दी टीका ] - इस यंत्र को स्मशान भूमि में गाड देवे, जब तक यह यंत्र भूमि में गड़ा रहेगा, तब तक शत्रु कौए की तरह पृथ्वी में भ्रमण करता रहेगा ।। १४ ।।
उच्चाटन कर्म के लिये यह फट् रंजिका यंत्र नं. ११ है । फटस्थाने लिखेद् भान्तं भूर्ये तन्नामसंयुतम् । विषोपयुक्त रक्तन नीलसूत्रेण वेष्टितम् ।।१५।।
[ संस्कृत टीका ] - 'फटस्थाने' प्राग्लिखित फडक्षर स्थाने । 'लिखेत्' विलिखेत् । 'भान्त' मकारम् । 'भूर्ये' भूर्यपत्रे । कथम् ? 'तनामसंयुतम्' देववत्तनामान्वितम् । केन ? 'विषोपयुक्तरक्त'न' शृङ्गोविषान्वितखररक्तने । पुनः कथम्भूतम् ? नील सूत्रेण वेष्टितम् ॥१५॥
[ हिन्दी टीका | - पूवोक्त यंत्र के सामन फट् के स्थान में म कार को लिखे और यंत्र को भोजपत्र पर नाम सहित ( देवदत्त ) लिखे, किससे लिखे ? शृङ्गोविष और गधे के रक्त से लिखे फिर नीले रंग के सूत्र से यंत्र को वेष्टित करे ( लपेटे ), ||१५||
मृत्युत्रिकोदरे स्थाप्यं तच् श्मशाने निवेशयेत् 1 सप्ताहाज्जायते शत्रोश्छेद भेदादिनिग्रहः ॥ १६॥
[ संस्कृत टीका ] - ' मृत्पुत्रिकोदरे स्थाप्यं' एतद् यंत्र श्मशानदग्धमृत्तिकाकृत पुतलिकोदर मध्ये स्थाप्यम् । स्थापयित्वा 'तच्श्मशाने निवेशयेत्' तद् मृत्पुत्रिकोदरे स्थापित यन्त्रं प्रतवने स्थापयेत् । 'सप्ताहात्' सप्तदिन मध्ये 'जायते' भवेत् । कि भवेत् ? 'छेत्र भेदादिनिग्रहः' छेदन भेदनानि ग्रहणं भवेत् । कस्य ? 'शत्रोः ' रिपोः । रिपृच्छेदन भेदन निग्रह करण मरञ्जिकाययन्त्रम् ।।१६।।