Book Title: Bhairava Padmavati Kalpa
Author(s): Mallishenacharya, Shantikumar Gangwal
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text
________________
( ४१ >
त्रिभुवनजनमोहकरी विद्ये यं प्रणवपूर्वनमनान्ता
एकाक्षरीति संज्ञा जपतः फलदायिनी नित्यम् ||३४||
[ संस्कृत टीका ] - 'त्रिभुवन जनमोहकरी' त्रैलोक्य जन मोहकरी भवति 'विद्ययम्' इयं कथिता विद्या । कथम्भूता ? 'प्रणव पूर्वनमनान्ता' उकार पूर्व नमः शब्दान्ता । किं नामा ? 'एकाक्षरीति संज्ञा' एकाक्षरी नामधेया । 'अपसः फलदायिनो नित्यम्' सर्वकालं जाप्यं कुर्वतः फलदायिनी भवति ||३४||
[ हिन्दी टीका ] - यह एकाक्षरी मंत्र तीनों लोकों को मोहित करने वाला है और जाप्य करने वाले मंत्री को हमेशा (नित्य) फल देने वाली विद्या है ||३४||
होमविधि
इदानीं होमक्रम कथ्यते :
तरवावृत नाम विलिख्य पत्रे तद्धोमकुण्डे निखनेत् त्रिकोणे । स्मरेषुभिः पञ्चभिराभिषेष्टय बाह्य पुनर्लोकपति प्रवेष्ट्यम् ॥ ३५ ॥
1
[ संस्कृत टीका ] ' तत्वावृतम्' होकार देष्टितम् । किंतत् ? 'नाम' देवदत्तनाम | 'विलिख्य' लिखित्वा । क्व? 'पत्रे' ताम्रपत्रे कि कृत्वा ? ' स्मरेषुभिः' कामबारः । कतिङख्यं ? 'पञ्चभिः । एवं ह्रीं ह्रों' क्ली" ब्लू सः एतंः 'आऽभिवेष्ट्य' श्री समन्ताद् वेष्टयित्वा । 'पुनः' पुनरपि । 'बाह्य' नाम बाह्य' । लोकपतिप्रवेष्टयम् ह्रो कारवेष्टितं कृत्वा । 'तद्धोम कुजे' तत् ताम्प्र पत्र यन्त्र होम कुण्ड मध्ये । कथं भूते ? त्रिकोर' sunt | 'निखनेत्' पूरयेत् ||३५||
[ हिन्दी टीका | - ताम्रपत्र पर नाम लिख कर उस नाम को ह्रों से वेष्टित करे याने ह्रीं के मध्य में नाम लिखे, फिर चारों तरफ से कामबाण, द्राँ द्रीँ क्लीँ ब्लू सः ये पांच लिखे, उसके बाद ह्रीँ से वेष्टित करे, इस यंत्र को त्रिकोण होम कुण्ड में गाड़ देवे ||३५||
मधुरत्रिक सम्मिश्रित गुग्गुलकूतचणकमात्र वटिकानाम् । त्रिशत्सहस्त्र होमात् सिध्यति पद्मावती देवी ||३६||
[ संस्कृत टीका ] - 'मधुरत्रिक सम्मिश्रित वृत्त दुग्धशर्करा संयुक्त, 'गुग्गुलकृत' खक्षधूपकृत, 'चरणकमात्रवटिकानाम्' 'त्रिशत्सहस्र होमात्' त्रिशत्सहस्त्रसङख्य घटिकानां हवनात् । 'सिध्यति' सिद्धा भवति । का? 'पद्मावती देवी' फरिशेखरा देवी ||३६||