________________
भगवतीस्त्रे
२३२
सदेवमनुष्यासुरे लोके परिभ्रमन्ति सर्वदा भगवतः कीर्तिशब्दमशशावाक्यानि सर्वत्र गीयन्ते इत्यर्थः, तत्र कीर्तिः अहो अयं पुण्यभागी इत्यादि सर्वव्यापी साधु वादः, वर्णः एक दिव्यापी साधुवादः, शब्दः अर्धदिग्व्यापी साधुवादः, श्लोकस्तत्रैव गुणवर्णनम् । गानप्रकारमेव दर्शयति 'इति खलु समणे भगवं महावीरे इति खलु समणे भगवं महावीरे' इति खलु श्रमणो भगवान् महावीर इति खलु श्रमणो भगवान् महावीर इत्यादि ९ । 'जपणं' यस्मात् 'समणे भगवं महावीरे', श्रमणो भगवान् महावीरः 'मंदरे पाए मंदरचुलियाए जान पडिबुद्धे' मन्दरपर्वतस्य मन्दरचूलिकायाम् यावत्प्रतिबुद्ध:, अत्र यावत्पदेन 'उवरिं सीहासणवरगयं अप्पा सुविणे पासित्ताणं' इत्यस्य ग्रहणं भवति ततश्च यस्मात् श्रमणो भगान् महावीरः, मन्दरपर्वतस्य शिखरस्थित सिंहासने समुपविष्टमात्मानमपश्यत् दृश्ट्वा च प्रति
महावीर की उदार किर्ति वर्ण, शब्द श्लोक ये सब देवलोक, मनुष्य 'लोक एवं असुरकुमार लोक तक इन तीनों लोक तक में व्याप्त हो गये है- अर्थात् ये सब उनके गाये जा रहे हैं। 'अहो यह पुण्यभागी है, ऐसा 'जो सर्वव्यापी साधुवाद है उसका नाम कीर्ति है । एकदिग्र (दिशा) व्यापी जो साधुवाद है उसका नाम वर्ण है। अर्ध दिग् (दिशा) व्यापी जो साधुवाद है उसका नाम शब्द हैं तथा वहीं पर जो गुणों का वर्णन होता है उसका नाम श्लोक है । 'इति खलु समणे भगवं महा'वीरे' इस सूत्र द्वारा यही पूर्वोक्त गांन प्रकार का कथन प्रकट किया गया है । 'जगणं समणे भगवं महावीरे मंदरे पचए मंदर चूलियाए , जाव पडिवुद्धे' श्रमण भगवान् महावीर ने स्वप्न में जो ऐसा देखा कि मैं मन्दर पर्वत की मन्दरचूलिका पर स्थित सिंहासन पर बैठा हूँ सो
વીરની ઉદાર કીર્તિ વણુ, શબ્દ, શ્લાક એ તમામ દેવલાક મનુષ્યલાક અને અસુરંલાક આ ત્રણે લેાક સુધી વ્યાપ્ત થઈ ગયા છે. અર્થાત્ એ વર્ણાદિ સઘળા તે ત્રણે લેાકમાં ગવાય છે. અર્થાત્ વખશુાય છે. “અહા આ પુણ્ય ભાગી છે” એવી રીતને જે સર્વવ્યાપી સાધુવાદ છે તેનું નામ ક્રીતિ છે, એક દિશા વ્યાપી જે સાધુવાદ છે તેનું નામ વણુ છે. અ દિગ્ દિશા વ્યાપી જે સાધુવાદ છે તેનું નામ શબ્દ છે. તેમજ ત્યાં જ જે શુભેાતુ वर्णन थाय छे तेनु' नाम झोङ छे.." इति खलु समणे भगव महावीरे " આ સૂત્રથી આ પૂર્વોક્ત ગાન પ્રકારનું કથન પ્રકટ કરવામાં આવ્યુ છે. " जण्णं समणे भगव महावीरे मंदरे पञ्च मंदरचूलियाए जाव पडिचुद्धे " શ્રમણુ ભગવાન મહાવીર સ્વામીએ સ્વપ્નમાં જે એવું જોયું કે હુ મ’દર (મેરુ) પતની મ`દરચૂલિકા પર રહેલા સિ’હાસન પર બેઠો છું તે સ્વપ્નનુ