Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 689
________________ प्रमेयचन्द्रिका टीका श०१८ उ०३ सू०२ अन्तक्रियागतनिर्जरापुद्गलनिरूपणम् ६७१ पुद्गलापेक्षम् मारणं-मरणमन्तिम म्रियमाणस्य इत्यर्थः तथा 'सबंसरीरं विप्प जहमाणस्स' सर्व शरीरं विपनहता, सर्व-समस्तम्, शरीरम् -औदारिकादिकम्विप्रजहता-परित्यजत इत्यर्थः, एतदेव विशेषिततरमाह-'चरिमं कम्मं वेएमाणस्स' चरमं कर्म वेदयतः, चरमं कर्म-आयुपश्चरमसमयवेद्य कर्म वेदयतोऽनुभवतः, तथा-'चरिमं कम्मं निजरेमाणस्स' चरमं कर्म निर्जस्यतः-चरमं कर्म-आयुषश्वरमसमयवेद्यम् कर्म निर्जरयत आत्मपदेशेभ्यः शातयतः, 'चरिमं मार मरमाणस्स' चरमं मार नियमाणस्य-चरमम्-अन्तिमम्-चरमायुः पुद्गलक्षयापेक्षं मारं-मरणं नियमाणस्य 'चरिमं सरीरं विप्पजहमाणस्स' चरमं शरीरं विभजहतः यत् शरीरं चरमावस्थायामस्नि तत्परित्यजतः, एनदेव विशदयन्नाह-'मारणतियं कम्मं वेएमाणस्स' मारणान्तिकं कर्म वेदयतः-मरणस्य-सर्वायुष्कक्षयस्वरूपस्य अन्त-समीपमिति मरणान्ता-आयुष्कचरमसमयस्तत्र भवम् मारणान्तिकं कर्मभवोपग्राहित्रयरूपम् वेदयतोऽनुभवतः, एवम्-'मारणंतियं कम्मं निज्जरेमाणस्स' जो प्राप्त हो चुका हैं, तथा औदारिक आदि गृहीत शरीरों को जो छोड रहा है । इसी प्रकार जो आयु के चरम समयमें वेद्यकर्म का वेदन कर रहा है, आयु के चरम समय में वेद्यकमका नाम चरम कर्म है। इसी चरम कर्म की जो निर्जरा कर रहा है-अपने आत्मप्रदेशों से जो उसकी-शातना दूर कर रहा है, जो जो पुद्गल क्षयापेक्ष मरण से मर रहा है, चरमावस्था में वर्तमानशरीर का जो त्याग कर रहा है, तथा जो आयुष्क के चरमसमय में वर्तमानभवोपग्राहि कर्मक्षय मरमाणस्स' २ माथुनामा क्ष सुधा पाया छ भने मोहोरि कोरे શરીરને છોડી રહ્યા છે, તે જ રીતે જે આયુષ્યના છેલ્લા સમયમાં વેદન કરવા લાયક કર્મનું નામ “ચરમ કર્મ છે. આ ચરમ કર્મની જે નિર્જરા કરી રહ્યા છે. જે મુગલ ક્ષયની અપેક્ષાથી મરણથી મરી રહ્યા છે. છેલ્લી અવસ્થામાં વર્તમાન શરીરને જે ત્યાગ કરી રહ્યા છે. અને જે આયુષ્યના ચરમ સમયમાં વર્તતા ભોપગ્રાહી ત્રણ કર્મોનું વેદન કરી રહ્યા છે. મરણની નજીકમાં રહેલા ફર્મનો ક્ષય કરી રહ્યા છે, મારણાન્તિક આયુદ્ધલિકેની અપેક્ષએ જે શરીરને

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714