Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 713
________________ प्रमेयन्द्रिका टीका श०१८ उ० ३ सू० ६ पुद्गलाहारस्वरूपनिरूपणम् ६९५ रापुद्गले उपवेशनादिकं स्यादितिभावः । 'एवं जाव वेमाणियाण एवं यावद्वैमानिकानाम् यथा नारकेण गृहीतपुद्गलानां भविष्यसमये असंख्येयतमभागस्यैव आहरणं भवति अनन्ततमभागस्य निर्जरणम् , यथा वा न कोऽपि तादृश निर्जरा. पुद्गलेषु उपवेशनादिकं कर्तुं शक्नोति अनाधारत्वात् तथा वैमानिकपर्यन्तानामपि गृहीताहारपुद्गलेभ्यः असंख्यतमभागस्यैव आहारो भवति अनन्ततमभागस्यनिर्जरणम् तादृशपुद्गलेषु न कोsपि आसनादिकर्तुं शक्तोऽनाधारस्वादिव, इत्यादिकं सर्व ज्ञातव्यमिति आहारोऽत्र ओन आहारो द्रष्टव्यः । 'सेवं भंते ! सेवं भंते ! त्ति तदेवं भदन्त ! तदेवं भदन्त ! इति हे भदन्त ! यद् देवानुपियेण निवेदितं तत् क्रिया हो सकती है ? अर्थात् नहीं हो सकती है। 'एवं जाव वेमाणि. याण' जिस प्रकार से नारक द्वारा गृहीत पुलों का भविष्यत्समय में असंख्यातवां भाग आहृत (आहार रूप में परिणत) होती है और अनन्तवा भाग निर्माण होता है तथा तादृश निर्जरापुद्गलों में कोई भी जीव उपवेशनादि क्रिया नहीं कर सकता है क्योंकि वे अनाधाररूप होते हैं उसी प्रकार से वैमानिक पर्यन्त जीवों के भी गृहीत आहार पुद्गलों में से असंख्यातवें भागप्रमाण पुद्गल ही आहत होते हैं और अनन्तवें भाग रूप पुद्गल निर्जरित होते हैं और ऐसे निर्जरितपुद्गलों में कोई भी जीव उपवेशनादिक क्रिया करने में समर्थ नहीं होता है क्योंकि ये अनाधाररूप होते हैं इत्यादि कथन सब यहां पर लगा लेना चाहिये आहार शब्द से यहां ओज आहार का ग्रहण हुआ है 'सेवं भंते । सेवं भंते ! त्ति' हे भदन्त ! आप देवानुप्रिय ने जो यह कहा है भात (या शती नथी. 'एव जाव वेमाणियाणं' २ शत ना२४ ७वे ગ્રહણ કરેલ પુદગલે ભવિષ્યકાળમાં અસંખ્યાતને ભાગ આહાર રૂપે પરિણમે છે. અને અનન્તમાં ભાગને ત્યાગ થાય છે. અને તે ત્યાગ કરાયેલા પુદુલેમાં કઈ પણ જીવ બેસવા વિ. ક્રિયા કરી શકતા નથી કેમ કે તે અનાધાર રૂપ છે. તે જ રીતે વૈમાનિક સુધીના જીવોમાં પણ ગ્રહણ કરેલ અ હાર પુદ્ગલે માંથી અસંખ્યાત ભાગ જેટલા પુદ્ગલ જ આહારપણ રૂપે ગ્રહણ કરાય છે. અને અન્તમા ભાગરૂપ પુદ્ગલ નિર્જરિત (ત્યાગ કરાયલા) હોય છે, અને એવા નિર્જરિત પુદ્ગલેમાં કઈ પણ જીવ બેસવા વિગેરેની ક્રિયા કરી શકતા નથી. કેમ કે તે અનાધારરૂપ હોય છે. વિગેરે બધું જ કથન અહિં પણ સમજવું. અહિયાં આહાર શબ્દથી એજ આહાર ગ્રહણ કરાવે છે.

Loading...

Page Navigation
1 ... 711 712 713 714