Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 704
________________ ६८६ भगवतीसूत्रे -'तं जहा' तद्यथा-'मूलप गडिवंधे य उत्तरपगडिवंधे य' मूलपकृतिवन्धश्चोत्तर प्रकृतिवन्धश्चति । 'नेरइयाणं भंते ! णाणावरणिस्स कम्मस्म काविहे भावबंधे पन्नत्ते' नैरयिकाणां भदन्त ! ज्ञानावरणीयस्य कर्मणः कतिविधो भाववन्धः प्रज्ञप्तः ? 'मागंदियपुत्ता ! दुविहे भावबंधे पन्नत्ते' माकन्दिकपुत्र ! द्विविधो भाववन्धः प्रज्ञप्तः, 'तं जहा' तद्यथा-'मूळपगडिबंधे य उत्तरपगडिवंधे य' मूलप्रकृतिवन्धश्च उत्तरप्रकृतिवन्धश्च इत्युत्तरम् । 'एवं जाव वेमाणियाणं' एवं यावद्वैमानिकानाम् , एकेन्द्रियादारभ्य वैमानिकपर्यन्तजीवानां सम्बन्धिज्ञानावरणीयस्य कर्मणो मूल प्रकृत्युत्तरपकृतिनाम भाववन्धी भवत इति । 'जहाणाणावरणिज्जेणं दंडभो भणिो यथा ज्ञानावरणीयेन दण्ड को भणितः, 'एवं जाव राइएणं भाणियो' एवं यावदन्तरायिकेण भणितव्यः, यथा ज्ञानावरणीयकर्मणो द्विगकारकभाववन्धघटितदण्डकस्य वक्तव्यता कथिता तथैव दर्शनारिणीय कर्मत आरम्य वेदनीयमोहनीयायुष्कनामगोत्रान्तरायकर्म पर्यन्तमपि दण्डको भणितव्य एवेति भावः। ।मु० ४॥ उसका भाववन्ध वहां दोनों प्रकार का है। मूलप्रकृतिरूप भी है और उत्तरप्रकृतिरूप भी है। 'एवं जाव वेमाणियाणं' इसी प्रकार का कथन एकेन्द्रिय से लेकर वैमानिक पर्यन्त जीवों के संबन्धी ज्ञानावरणीय कर्म के भावयन्ध के विषय में भी जानना चाहिये । अर्थात् वहां पर ज्ञानाधरणीय कर्म के दोनों प्रकार होते हैं । 'जहा णाणावरणिज्जेणं दंडो भणिओ.' जैसा यह दण्डक ज्ञानावरणीय कर्म के सम्बन्धमें भावन्ध विषयक कहा गया है। उसी प्रकार का दण्डक शेष दर्शनावरणीय, वेद. नीय, मेाहनीय, आयु, नाम, गोत्र और अन्तराय के भावबन्ध के दोनों प्रकार के सम्बन्धमें कह लेना चाहिये ।। सू० ४॥ भावमय त्यां -२ प्रारना धो छ. 'एवं जाव वेमाणियाण' ॥ પ્રમાણેનું કથન એકેન્દ્રિયથી આરંભીને વૈમાનિક સુધીના જીના સંબંધમાં જ્ઞાનાવરણીય કર્મના ભાવબંધના વિષયમાં સમજવું. અર્થાત્ ત્યાં જ્ઞાના१२णीय भने सामने प्रारथी थाय छे. 'जहा णाणावरणिज्जेणं दंडओ भणिओ०' ज्ञानावरणीय भना समयमा २ प्रभारी मा साम વિષયને દંડક કહેલ છે તે જ પ્રમાણે ને દંડક બાકીના દર્શનાવર शीय, वहनीय, भानीय, आयु, नाम, गोत्र भने मराय भ म ४ प्रा. રના કર્મીને બન્ને પ્રકારના ભાવબંધને સંબધ સમજ છે સૂત્ર ૪

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714