Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ० ३ ० ५ कर्मस्वरूप निरूपणम्
पूर्व वन्धस्वरूपमुक्तम् , बन्धश्च कर्मण एव भवतीति कर्मभूत्रमाह-'जीवा गं भंते !' इत्यादि।
मूलम्-जीवाणं भंते! पावे कम्मे जे य कडे जे य कन्जइ जे य कजिस्सइ अस्थियाइ तस्स केइ णाणत्तं हंता अस्थि, से केणटेणं भंत! एवं वुच्चइ जीवाणंपावे कम्मे जे य कडे जावजे य कजिस्सइ, अस्थियाइ तस्लणाणते?मागंदियपुत्ता! से जहा नामए केइपुरिसे ध' परामुसइ धणुं परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता ठाणं ठाइ ठाणं ठाएत्ता आययकन्नाययं उसुं करेइ, आयय कन्नाययं उसुं करित्ता उखु वेहासं उबिहइ से नूणं मागंदियपुत्ता तस्स उसुस्त उट्ठे वेहासं उव्वीढस्स समाणस्स एयइ वि णाणत्तं जावतंतं भावं परिणमइ विणाणत्तं ? हंता भगवंएयइ विणाणत्तंजाव परिणमइ विणाणत्तं । से तेणष्टेणं मार्गदियपुत्ता एवं वुच्चइ जाव तं तं भावं परिणमइ विणाणते नेरइयाणं भंते ! पावे कम्मे जे य कडे. एवं जाव वेमाणियाणं सू०५॥ __ छाया-जीवानां खलु भदन्त ! पापं कर्म यत् च कृतं यच्च क्रियते यच्च करिष्यते अस्ति चापि तस्य किञ्चित् नानात्वम् ? इन्त, अस्ति । तत्केनार्थन भदन्त ! एवमुच्यते जीवानां खलु पापं कर्म यत् कृतं यच्च क्रियते यच्च करिष्यते अस्ति चापि तस्य नानात्वम् ? माकंदिक पुत्र! तद्यथानामकः कश्चित् पुरुषः धनुः परामृशति, धनुः परामृश्य इK परामृशति, परामृश्य स्थाने तिष्ठति स्थाने स्थित्वा आयत कर्णायतमिपुं करोति, आयतकर्णायतमिपुं कृत्वा जय विहा यसि उद्विध्यति तन्नूनं माकंदिकपुत्र ! तस्य इषोः विहायसि उद्विद्धस्य सतः एजतेऽपि नानात्वम् यावत् ततभावं परिणमतेऽपि नानात्वम् ? हन्त, भगवन् एजते ऽपि नानात्वम् यावत् तं तं भावं परिणमतेऽपि नानात्वम् तत्तेनार्थेन माकदिक पुत्र ! एवमुच्यते यावत् भार परिणमतेऽपि नानात्वम् । नैरयिकाणां भदन्त ! पापं कर्म यत् कृतम् एवमेव यावद्वैमानिकानाम् ॥ मू०५॥

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714