Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 691
________________ प्रमेयचन्द्रिका टीका श०१८ उ०३ सू०२ अन्तक्रियागतनिर्जरापुद्गलनिरूपणम् ६७३ चिट्ठति' सर्व लोकमपि खलु ते अवगाह्य स्खलु तिष्ठन्ति किम् ? इति प्रश्नः । भगवानाह-'हता मागंदियपुत्ता' इत्यादि, 'हंता मागंदियपुत्ता' हन्त, इति स्वीकारे हे मान्दिक पुत्र ! 'अणगारस्त णं भावियप्पणो जाव ओगाहिता णं चिति' अनगारस्य खलु भावितात्मनो यावद् अवगाह्य खलु तिष्ठन्ति, अत्र यावत्पदेन 'सब कम्म एमाणस्स' इत्यारभ्य 'सब लोगंपिणं ।' इत्यन्तस्य प्रश्नोक्तस्या. त्रोत्तरे संग्रहा कार्यः, प्रायः पश्नस्यैव उत्तरतया विपरिणामात् । कथमवगाह्य तिष्ठन्तीत्यत एवाह 'मुहमा गं ते पोग्गला पन्नता समणाउसो' इति । हे श्रमणा युष्मन् ! माकन्दिकपुत्र ! ते-पूर्वोक्ताः पुद्गग:-निर्जरापुद्गलाः सूक्ष्माः प्रज्ञप्ता, अत एव ते सर्व लोकमपि अवगाय तिष्ठन्तीति भावः ॥ २॥ यहां यावत् शब्द से 'सव्वं कम्मं वेदेमाणस्त' यहां से लेकर 'सव्वं लोग पिणं ते' यहां तक के प्रश्नोक्त पाठ का इस उत्तर में संग्रह किया गया है। क्योंकि प्रायः करके प्रश्न ही उत्तररूप में परिणम गया है । समस्त लोक को अवष्टब्ध-व्याप्त करके वे निर्जरापुद्गल कैसे उसमें ठहरते हैं-तो इसके लिये कहा गया है कि वे निर्जराषुद्ल 'सुहमा णं ते पन्नत्ता' सूक्ष्म कहे गये हैं । इसीलिये वे समस्त लोक को अवगाहित करके उसमें ठहरे हुये हैं ॥ सू० २॥ माहि. यावत् शया 'सव्वं कम वेदेमाणस्स' मापायथी ४२ 'सव्व लोगपिण ते माह सुधाना प्रश्न ३५ ५४ना मा उत्तर वाध्यम सडरी वी. કેમકે ઘણેભાગે પ્રશ્ન જ ઉત્તરરૂપથી પરિણમેલ છે. સમરત લેકને વ્યાપ્ત કરીને તે નિર્જરા પુદ્ગલ તેમાં કેવી રીતે રહે છે ? એ માટે કહેવામાં આવ્યું છે ते नि युगल 'सुहुमा णं ते पन्नत्ता' सूक्ष्म हा छ तथा समस्त લેકને અવગાહિત કરીને તે તેમાં રહેલ છે સૂઇ ૨

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714