Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 678
________________ भगवती सूत्रे ६६० अवादीत् उक्तवान् किमुक्तवान् ? तत्राह - ' एवं खलु' इत्यादि, 'एवं खलु अज्जो' - एवं खलु आर्याः 'काउलेस्से पुढवीकाइए तहेव जाव अंतं करे' कापोतिकलेश्यः पृथिवीकायिक स्वथैव यावदन्तं करोति, उत्तरत्रितयस्य च यथावदनुवादः करणीयः, ● मान्दिकपुत्रेणानगारेण भगवतः सकाशात् पृथिवीकायिकका पोतिकलेश्य - जीवादिवनस्पत्यन्तजीवविषये यदवगतम् तत्सर्वं निवेदितं श्रमणेभ्य इति भावः । ''तए णं ते समणा णिग्गंथा' ततः खलु - तदनन्तर' किल, माकन्दिकपुत्रस्य कथनानन्तरम्, ते श्रमणाः निग्रन्थाः 'माकंदियपुत्तस्स अणगारस्स' माकन्दिकपुत्रस्या: नगारस्य 'एवमा इक्खमाणस्स' एवम् उक्त प्रकरेण आचक्षाणस्य - कथयतः 'जाव 5 ' एवं व्यासी' उन्होने श्रमण निर्ग्रन्थों से ऐसा कहा - ' एवं खलु अज्जो ! काउलेस्से पुढवीकाइए तहेब जाच अंतं करेई' हे आर्यों कापोतलेश्यावाला पृथिवीकायिक उसी प्रकार से यावत् अन्त करता है । यहाँ उत्तर त्रितय का यथावत् अनुवाद कापोतिक लेश्यावाले पृथिवीकायिक, . अष्कायिक, एवं वनस्पतिकायिक जीव के विषय में जो जाना वह सब उन्होंने यहां श्रमणों से कह दिया । 'तए णं ते सबणा निग्गंथा' इसके याद उन श्रमण निर्ग्रन्थों ने 'माकंदियपुत्तस्स अणगारस्स' माकन्दिक पुत्र अनगार के उक्त प्रकार से किये गये कथन को यावत् 'एवं परूवे -माणस्स इस प्रकार की प्ररूपणा को सुनकर एयम नो • सद्दति' उनके इस अर्थ की श्रद्धा नहीं की, उसे अपनी प्रतीति का विषय नहीं बनाया, उनका वह कथन उन्हें रुचिकर नहीं हुआ तात्पर्य , " एवं वयासी” तेथेो श्रम निर्थ थाने या प्रमाणे उर्छु “ एवं खलु अज्जो ! काउलेस्से पुढवीकाइर तहेव जाव अंत करेइ" हे आर्यो ! आयोतसेश्यावामा પૃથ્વીકાયિક કાપાતલેસ્યાવાળા પૃથ્વીકાયિક જીવપણાથી મરીને તરત મનુષ્ય શરીરને મેળવીને તેમાં શુદ્ધ સમ્યકૃત્વ પ્રાપ્ત કરીને સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે પરિનિર્વાંત થાય છે, અને સર્વ દુઃખાના અંત કરે છે. માક'દીપુત્ર અનગારે કાર્પાતિક લેશ્માવાળા પૃથ્વિકાયિક, અને વનસ્પતિકાયિક જીત્રના વિષયમાં ભગવાન્ પાસેથી જે પ્રમાણે જાણ્યુ' હતું તે સઘળું કથન मडियां श्रमशोने उडी समजाव्यु: "तर णं ते य समणा निग्गंथा” ते पछी श्रमषु निर्थथेोथे " मार्केदियपुत्तस्त्र अणगारस्स” भाऊहीपुत्र अनगारना पूर्वोउथनने यावत् "एवं परूवे माणस" आ रीतनी अ३पथा सांभजीने " एवमट्ठे नो सदद्देति" तेथे ना आ उथनमां श्रद्धा हरी नहि तेने पोतानी પ્રતીતિ વિષય ન મનાવ્યા. અર્થાત્ ઉક્ત કથન તેમને રુચિ

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714