Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 681
________________ प्रमेयचन्द्रिकाटीका श०१८ उ०३ सु०१ पृथ्वीकायादीनामन्तक्रियानिरूपणम् ६६३ अंत करेई एवं वनस्पतिकायिकोऽपि यावदन्तं करोति उभयत्रापि यावत्पदं माकन्दिकपुत्रं वाक्यस्थावशिष्टवाक्यानां संग्राहकम् 'से कहमेयं भंते ! एवं' तत् कथमे' तद् भदन्त ! एवम् श्रमणाः पृच्छन्ति हे भदन्त ! भाकन्दिकपुत्रेण अस्मभ्यं यत् कथितं कापोतिकलेश्यपृथिव्यादिकायिकजीवविषये तदेतत् कथनं किं सत्यमिति भाव, भगवानाह-'अज्जो! त्ति' इत्यादि, 'अज्जोत्ति' हे आर्या! इति 'समणे भगवं महावीरे' श्रमणो भगवान महावीर: 'ते समणे जिग्गंथे आमंतित्ता' तान् श्रमणान् निर्ग्रन्थान् आमन्त्र्य-सम्बोध्य, हे आर्याः । इत्येवं रूपेण भगवान् तान श्रमणान् स्वाभिमुखं कारयित्वेत्यर्थः 'एवं वयासी' एवं-वक्ष्यमाणप्रकारेण माकन्दिकपुत्रद्वारा कथितं स्वाक्यमनुमोदयन्-परितोषयन् अवादीत् उक्तवान 'जणं अज्जो' यत् खल्लु आयोः ! 'मागंदियपुत्ते अणगारे' माकन्दिकपुत्रोऽनगार: 'तुम्मे एवमाइक्खई' युष्मान् एवमाख्याति, 'जाव परुवेइ' यावत्प्ररूपउक्त वाक्य से अवशिष्ट वाक्य का संग्रह किया है । इस प्रकार वे श्रमण निर्ग्रन्थ प्रभु के समक्ष माकन्दिक पुत्र अनगार के कथन को प्रकट करके अब यह पूछ रहे हैं-'से कहमेयं मंते! एवं' हे अदन्त ! माकन्दिक पुत्र अनगारने जो कापोतलेश्यावाले एकेन्द्रिय पृथिवीकायिक, अपकायिक और वनस्पतिकायिक जीव के विषय में अपना अभिप्राय प्रकट कियाहै-सो क्या वह ऐसा ही है-अर्थात् सत्य ही है ? इसके उत्तर में प्रभुकहते हैं-'अज्जोत्ति समणे भगवं महावीरे ते समणे निग्गंथे आमं. तित्ता एवं वयासी' हे आर्यों ऐसा श्रमण भगवान् महावीरने संबोधन करके इस प्रकार कहा 'जण्णं अज्जो मागंदियपुत्ते अणगारे तुम्भे एवमाइक्खह' जो माकन्दिक पुत्र अनगारने आप लोगों से ऐसा कहा है 'जाव परूपवेई' यावत्प्ररूपित किया है-यहां यावत् शब्द થાવત્યદથી માકાદીપુત્ર અનગારના બાકીના વાક્યને સંગ્રહ થયે છે. આ પ્રમાણે તે શ્રમણ નિશ્રાએ પ્રભુ પાસે માર્કદીપુત્ર અનગારના કથનને 42 शन तमान | प्रभारी पूछयु "से कहमेयं भंते ! एवं" है भगवान् કાતિલેશ્યાવાળા એકેન્દ્રિય પૃથ્વીકાયિક અપકાયિક અને વનસ્પતિકાયિકજીવના વિષયમાં માકાદીપત્ર અનગારે જે પિતાને અભિપ્રાય બતાવ્યું છે, તે શું તે એ પ્રમાણે જ છે? અર્થાત સત્ય છે? તેના ઉત્તરમાં પ્રભુ કહે છે કે"अज्जोत्ति समणे भगवं महावीरे ते समणे णिग्गंथे आमतित्ता एवं वयासी" હું આ ! એ પ્રમાણેનું સંબોધન કરીને શ્રમણ ભગવાન મહાવીર સ્વામીએ या श्रमाणे . "जण्णं अज्जो मागदियपुत्ते अणगारे तुम्भे एवमाइखइ' मा १२ मनगारे तमान २ मे छे, “जाव परूवेई" यावत्प्र३पित ४यु

Loading...

Page Navigation
1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714